पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६७४ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे निविष्टायां तु सेनायां तीरे नदनदीपतेः । पार्श्वस्थ लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत् ॥ शोकश्च किल कालेन गच्छता ह्यपगच्छति । मम चापश्यतः कान्तामहन्यहनि वर्धते ॥ न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति वा । एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ॥ ५ वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश । त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः ॥६ तन्मे दहति गात्राणि विषं पीतमिवाशये । हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत् तद्वियोगेन्धनवता तञ्चिन्ताविपुलार्चिषा । रात्रिंदिवं शरीरं मे दह्यते मदनाग्निना । अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना । कथंचित्प्रज्वलन् कामो न मां सुप्तं जले दहेत् ॥९ बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् । यदहं सा च वामोरूरेकां धरणिमाश्रितौ ॥ १० केदारस्येव केदारः सोदकस्य निरूदकः । उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ॥ ११ कदा नु खलु सुश्रोणीं शतपत्रायतेक्षणाम् । विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीतामिव श्रियम्।। कदा नु चारुबिम्बोष्ठं तस्याः पद्ममिवाननम् । ईषदुन्नस्य पास्यामि रसायनमिवातुरः ।। तस्यास्तु संहतौ पीनौ स्तनौ तालफलोपमौ । कदा नु खलु सोत्कम्पौ श्लिष्यन्त्या मां भजिष्यतः॥ सा नूनमसितापाङ्गी रक्षोमध्यगता सती। मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति ॥ कथं जनकराजम्य दुहिता सा मम प्रिया । राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥ कदा विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति । विधूय जलदान्नीलाञ्शशिरेखा शरत्सिव ॥ १७स्वभावतनुका नूनं शोकेनानशनेन च । भूयस्तनुतरा सीता देशकालविपर्ययात् ।। १८ कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान् । सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसम् ॥ कदा नु खलु मां साध्वी सीता सुरसुतोपमा । सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं पयः ।। कदा शोकमिमं घोरं मैथिलीविप्रयोगजम् । सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा ॥ २१ एवं विलपतस्तस्य तत्र रामस्य धीमतः। दिनक्षयान्मन्दरुचिर्भास्करोऽस्तमुपागमत् ।। २२ आश्वासितो लक्ष्मणेन रामः सन्ध्यामुपासत । स्मरन् कमलपत्राक्षो सीतां शोकाकुलीकृतः ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे रामविप्रलम्भो नाम पञ्चमः सर्गः षष्ठः सर्गः रावणमन्त्रणम् लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भयावहम् । राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना । १ अब्रवीद्राक्षसान् सर्वान् ह्रिया किंचिदवाङ्मुखः। धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी ॥२