पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते । उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ।। १५
कच्चिन्न दीनः संभ्रान्तः कार्येषु च न मुह्यति । कच्चित् पुरुषकार्याणि कुरुते नृपतेः सुतः ॥ १६
द्विविधं विविधोपायमुपायमपि सेवते । विजिगीषुः सुहृत् कच्चिन्मित्रेषु च परंतपः ।। १७
कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते । कच्चित् कल्याणमित्रैश्च मित्रैश्चापि पुरस्कृतः ।। १८
कच्चिदाशान्ति देवानां प्रसादं पार्थिवात्मजः । कच्चिन् पुरुषकारं च दैवं च प्रतिपद्यते ॥ १९
कच्चिन्न विगतस्नेहः विवासान्मयि राघवः कच्चिन्मां व्यसनादरस्मान्मोक्षयिष्यति राघवः॥ २०
सुखानामुचितो नित्यमसुखानामनूचितः । दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ।। २१
कौसल्यायान्तथा कच्चित् सुमित्रायास्तथैव च । अभीक्ष्णं श्रूयते कच्चित् कुशलं भरतस्य च ॥ २२
मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः । कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ॥ २३
कच्चिदक्षौहिणीं भीमां भरतो मातृवत्सलः । ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ।। २४
वानराधिनिः श्रीमान् सुग्रीव. कच्चिदेष्यति । मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ।। २५
कच्चिन लक्ष्मणः शूरः सुमित्रानन्दवर्धनः । अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति । २६
रौद्रेण कच्व्चिद्रोषेण रामेण निहतं गणे। द्रश्याम्यल्पेन कालन रावणं ससुहृजनम् ।। २७
कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि ।
मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ॥ २८
धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम् ।
नासीद्यथा यस्य न भीर्न शोकः कच्चित् स धैर्यं हृदये करोति ॥ २९
न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा ।
तावत्त्वहं दूत जिजीविषेयं यावत् प्रवृत्तिं शृणुयां प्रियस्य ।। ३०
इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा ।
श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा ।। ३१
सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः । शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ ३२
न त्वामिहस्थां जानीते रामः कमललोचनः । तेन त्वां नानयत्याशु शचीमिव पुरंदरः॥ ३३
श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः । चमूं प्रकर्षन् महतीं हर्यृक्षगणसंकुलाम् ।। ३४
विष्टम्भयित्वा बाणोधैरक्षोभ्यं वरुणालयम् । करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ।। ३५
तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः । स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति ।। ३६