पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तासां तेनातिकान्तेन वचनेन सुवर्चसाम् । मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ।। २५
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे सुमन्त्रवाक्यं नाम अष्टमः सर्ग:

नवमः सर्गः
ऋश्यशृङ्गोपाख्यानम्
एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् । श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम् ॥ १
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः । सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ॥ २
ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति । काश्यपस्य तु पुत्रोऽस्ति विभण्डक इति श्रुतः ।। ३
ऋश्यशृङ्ग इति ख्यातस्तव पुत्रो भविष्यति । स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥ ४
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ।द्वैविध्यं ब्रह्मचर्यस्य भाषिष्यति महात्मनः॥५
लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा । तस्यैवं वर्तमानस्य काल: समभिवर्तत ।। ६
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् । एतस्मिन्नेव काले नु रोमपादः प्रतापवान् ।। ७
अङ्गेषु प्रथितो राजा भविष्यति महाबलः । तस्य व्यतिक्र्माद्राज्ञो भविष्यति सुदारुणा ।। ८
अनावृष्टिः सुघोरा वै सर्वभूतभयावहा । अनावृष्टयां तु वृत्तायां राजा दुःखसमन्विसः ।। ९
ब्राह्मणञ्श्रुतवृद्धांश्च समानीय प्रवक्ष्यति । भवन्तः श्रुतधर्माणो लोकचारित्रवेदिनः ।। १०
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् । इत्युक्तास्ते ततो रज्ञा सर्वे ब्राह्मणसतमाः ।। ११
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः। विभण्डकमुतं राजन् सर्वोपायैरिहानय।। १२
आनाय्य च महीपाल ऋश्यशृङ्गं सुसत्कृतम् । प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः।।१३
ते तु राज्ञो वचः श्रुत्वा राजा चिन्तां प्रपत्स्यते । केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ।। १४
सतो राजा विनिधित्व सह मात्रमिरात्मवान् । पुरोहितममात्यांश्च प्रेपयिष्यात सत्कृतान् ।। १५
ते तु राज्ञो कचः श्रुत्वा व्यथिता वनताननाः । न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥ १६
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तत्क्षामान । आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥ १७
एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः । आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते ॥ १८
ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति । सनत्कुमारकथितमेतावद्व्याहृतं मया ।। १९