पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुमन्त्रवाक्यम्
तस्य त्वेवंप्रभावस्य धर्मज्ञस्य महात्मनः । सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः ।। १
चिन्तयानस्य तस्यैव बुद्धिरासीन्महात्मनः । सुताय वाजिमेधेन किमर्थं न यजाम्यहम ।। २
स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् । मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्ममिः॥३
ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम् । शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ।। ४
ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः । समानयन् स तान् सर्वान् समस्तान् वेदपारगान् ५
सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् । पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ।। ६
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा । इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत्॥ ७
मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् । तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम॥ ८
तदहं यष्टुमिच्छामि शस्त्रदृष्टेन कर्मणा । कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचार्यताम्॥ ९
सतः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् । वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ॥ १०
ऊचुश्च परमप्रीताः सर्वे दशरथं वचः । सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥ ११
संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम् । सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ।। १२
यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता । ततस्तुष्टोऽभवद्राजा श्रुत्वैतद्द्विजभाषितम्।। १३
अमात्यांश्ब्रचावीद्राजा हर्षपर्याकुलेक्षणः । संभाराः संभ्रियन्तां मे गुरूणां वचनादिह ॥ १४
समर्थाधिक्षितश्चाश्वः सोपाध्यायो विमुच्यताम् । सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्।। १५
शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि । शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ॥ १६
नापराधो भवेत् कष्टो यज्ञेस्मिन् क्रतुससमे । छिद्रं हि मृगत्यन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः॥ १७
निहतस्य च यज्ञस्य सद्यः कर्ता विनश्यति । तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।। १८
तथाविधानं क्रियतां समर्थाः करणेष्विह। तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रतिपूजिताः ॥ १९
पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तं निशम्य ते । तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ।। २०
अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् । विसर्जयित्वा तान् विप्रान्न सचिवानिदमब्रवीत् ॥ २१
ऋत्विग्भिरुपदिष्टोऽयं यथावत् क्रतुराप्यताम् । तावद्यूयम् च भवथ समर्थाः करणेष्विह ।। २२
इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् । विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ १३
ततः स गत्वा ताः पत्नीर्नरेन्द्रो हृदयप्रियाः । उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात्॥ २४