पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/६१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमः सर्गः ५५७
ऐरावतविषाणाग्रैरापीडनकृतव्रणौ। वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ॥ १६
पीनौ समसुजातांसौ सङ्गतौ बलसंयुतौ। सुलक्षणनखाङ्गुष्ठौ स्वङ्गुलीयकलक्षितौ ॥ १७
संहतौ परिघाकारौ वृत्तौ करिकरोपमौ। विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षविवोरगौ॥ १८
शशक्षतजकल्पेन सुशीतेन सुगन्धिना। चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ॥ १९
उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ। यक्षपन्नगगन्धर्वदेवदानवराविणौ॥ २०
ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ। मन्दरस्यान्तरे सुप्तौ महाही रुषिताविव॥ २१
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः । शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः॥ २२
चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः। मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः॥ २३
तस्य राक्षससिंहस्य निश्चक्राम महामुखात्। शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम्॥ २४
मुक्तामणिविचित्रेण काञ्चनेन विराजितम्। मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम्॥ २५
रक्तचन्दनदिग्धेन तथा हारेण शोभिना। पीनायतविशालेन वक्षसाभिविराजितम्॥ २६
पाण्डरेणापविद्धेन क्षौमेण क्षतजेक्षणम्। महार्हेण सुसंवीतं पीतेनोत्तमवाससा॥ २७
माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत्। गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम्॥ २८
चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानचतुर्दिशम्। प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव॥ २९
पादमूलगताश्चान्या ददर्श सुमहात्मनः। पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गुहे॥ ३०
शशिप्रकाशवदनाश्चारुकुण्डलभूषिताः। अम्लानमाल्यामरणा ददर्श हरियूथपः॥ ३१
नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः। वराभरणधारिण्यो निषण्णा ददृशे हरिः॥ ३२
वज्रवैदूर्यगर्भीणि प्रवणान्तेषु योषिताम्। ददर्श तापनीयानि कुण्डलान्यङ्गदानि च॥ ३३
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः। विरराज विमानं तन्नभस्तारागणैरिव॥ ३४
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः। तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः॥ ३५
अङ्गहारैस्तथैवान्या कोमलैर्नृत्तशालिनी। विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी॥ ३६
काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते। महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥ ३७
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा। प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला॥ ३८
पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी। चिरस्य रमणं लब्ध्वा परिष्वज्येव भामिनी॥ ३९
काचिद्वंशं परिष्वज्य सुप्ता कमललोचना। रहः प्रियतमं गृह्य सकामेव च कामिनी॥ ४०
विपञ्चीं परिगृह्यान्या नियता नृत्तशालिनी। निद्रावशमनुप्राप्ता सहकान्तेव भामिनी॥ ४१
अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैः। मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना॥ ४२