पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विषष्टितमः सर्गः

५२१


भगवन् प्रणयुक्तत्वाल्लज्जया व्याकुलेन्द्रियः । परिश्रान्तो न शक्नोमि वचनं प्रतिभाषितुम् ॥२
अहं चैव जटायुश्च सङ्घर्षाद्दर्पमोहितौ । आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम् ।।३
कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम् । रविः स्यादनुयातव्यो यावदस्तं महागिरिम् ।।४
अथावां युगपत् प्राप्तावपश्याव महीतले । रथचक्रप्रमाणानि नगराणि पृथक्पृथक् ।।५
कचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुवः । गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः ।।६
तूर्णमुत्पत्य चाकाशमादित्यपथमाश्रितौ । आवामालोकयावस्तद्वनं शाहलसंस्थितम् ।।७
उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः । आपगाभिश्च संवीता सूत्रैरिव वसुन्धरा ।।८
हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः । भूतले संप्रकाशन्ते नागा इव जलाशये ।।९
तीत्रः स्वेदश्च खेदश्च भयं चासीत्तदावयोः । समाविशति मोहश्च तमो मूर्छा च दारुणा ॥१०
न दिग्विज्ञायते याम्या नाग्नेयी न च वारुणी । युगान्ते नियतो लोको हतो दग्ध इवाग्निना ।।११
मनश्च मे हतं भूयः संनिवर्त्य तु संश्रयम् । यत्नेन महता यस्मिन् पुनः संधाय चक्षुषी ॥ १२
यत्नेन महता भूयो रविः समवलोकितः । तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ।। १३
जटायुर्मामनापृच्छ्य निपपात महीं ततः । तं दृष्टा तूर्णमाकाशादात्मानं मुक्तवानहम् ।।१४
पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यते । प्रमादात्तत्र निर्दग्धः पतन् वायुपथादहम् ।। १५
आशङ्के तं निपतितं जनस्थाने जटायुषम् । अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः॥१६
राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च । सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद्गिरेः ॥ १७

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम

किष्किन्धाकाण्डे सूर्यानुगमनाख्यानं नाम एकषष्टितमः सर्गः

द्विषष्टितमः सर्गः

निशाकरभविष्याख्यानम्

एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम् । अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् ।।१
पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः । प्राणाश्च चक्षुषी चैव विक्रमश्च बलं च ते ।।२
पुराणे सुमहत्कार्यं भविष्यति मया श्रुतम् । दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ।।३
राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः । तस्य पुत्रो महातेजा रामो नाम भविष्यति ।।४
अरण्यं च सह भ्राता लक्ष्मणेन गमिष्यति । अस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः ।।५