पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वास्मोकिरामायणे बालकाण्डे राजमार्गेण महता सुपिमफेन शोमिता । मुलपुष्पापकीर्णन जलसिकेन नित्यशः॥८ तां तु राजा दशरथो महाराष्ट्रषिवर्धनः' । पुरीमावासयामास दिवं वेषपविर्यया ।।९ कवाटतोरणवतीं सुविमत्तान्तरापणाम् । सर्ववन्वायुषक्तीमुषितां सर्वशिल्मिभिः ।।१० सूतमागषसंवाधां श्रीमतीमतुलप्रमाम् । अचाहालथ्वजवती शतघ्नीशतसंकुलाम् ।।११ वधूनाटकसाथ संयुक्तां सर्वतः पुरीम् । प्रधानाम्रपणोपेतां महतीं सालमेखलाम् ।।१२ दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम् । वाजिवारणसंपूणां गोमिरुष्ट्रःखरेत्तथा ।।१३ सामन्तराजसांश्च बलिकर्मभिरावृताम् । नानादेशनिवासैश्च वणिग्मिरुपशोभिताम् ॥१४ प्रासाद रत्लविकृतैः पर्वतैरुपशोभिताम । कूटागारैश्च संपूर्णाभिन्द्रस्येवामरावतीम ॥१५ चित्रामष्टापदाकारां वरनारीगणैर्युताम् । सर्वरत्नसमाकीणां विमानगृहशोभिताम् ।।१६ गृहगाढामविच्छिद्रां समभूमौ निवेशिताम । शालितण्डुलसंपूर्णामिक्षुाण्डरसोदकाम् ।।१७ दुन्दुभीभिर्मुदध वीणामिः पणवैस्तथा । नादितां भृशमत्यर्थ पृथिव्यां तामनुत्तमाम् ।।१८ विमानमिव सिद्धानां तपसाधिगत दिवि । सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ।।१९ ये च वाणैर्न विध्यन्ति विषिक्तमपरावरम् । शब्दवेध्यं च विततं लघुहस्ता विशारदाः॥२० सिंहल्याघ्रवराहाणां मसानां नर्दतां वने । इन्सारो निशितैर्णिमेलाबाहुबलैरपि । ताशानां सहसंस्ताममिपूर्ण महारथैः । पुरीमावासयामास राजा दशरथस्तदा । तामम्निमदिर्गुणपद्रिरावृतां द्विजोत्तमैदषडङ्गपारगैः। सहस्रदेः सत्यरतैर्महात्मभिर्महर्पिकल्पषिभिश्च केवलैः ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चनावशतिसहसिकायां संहितायां बालकाण्डे अयोध्यावर्णना नाम पञ्चमः सर्गः

षष्ठः सर्गः

राजवर्णना तस्यां पुर्यामयोध्यायां वेदवित् सर्वसंग्रहः । वीर्षदर्शी महातेजाः पौरजानपप्रियः ।।१ प्रस्थाफूणामतिरयो यज्वा धर्मरतो वशी। महर्षिकल्पो राजर्षिनिषु लोकेषु विश्रुतः ।।२ बलवानिहतामित्रो मित्रवान विजितेन्द्रियः । धनैश्च संचयैश्वान्यैः शक्रवैभवणोपमः ॥३ यथा मनुर्महातेजा लोकस्य परिरक्षिता । तथा दशरथो राजा वसजगदपालयत् ।।४