पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् । ह्रादयत्सर्वगात्राणि मनांसि हृदयानि च ।। ३४
श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि।
इमौ मुनी पार्थिवलक्षणान्वितौ कुशीलवौ चैव महातपस्विनौ ।
ममापि तद्भूतिकरं प्रचक्षते महानुभावं चरित निबोधत' ।। ३५
रामवचःप्रचोदितवगायतां मार्गविधानसंपदा ।
स पापि रामः परिषद्गतः शनैर्बुभूषया सक्तमना बभूव ह ।। ३६
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे अनुक्रमणिका नाम चतुर्थः सर्गः

पञ्चमः सर्गः
अयोध्यावर्णना
सर्वा पूर्वमियं येषामासीत् कृत्स्ना वसुंधरा । प्रजापतिमुपादाय नृपाणां जयशालिनाम् ।। १
येषां स सगरो नाम सागरो येन खानितः । षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ।। २
इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् । महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ।। ३
तदिदं वर्तयिष्यामि सर्वं निखिलमादितः । धर्मकामार्थसहितं श्रोतव्यमनसूयया ॥ ४
कोसलो नाम मुदितः स्फीतो जनपदो महान् । निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ।। ५
अयोध्या नाम नगरी तन्नासील्लोकविश्रुता । मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ।। ६
आयता दश च द्वे च योजनानि महापुरी । श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ ७