पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकत्रिंशः सर्गः ४७९

समासाद्याङ्गदनासाद्विषादमगमभृशम् । सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः ।। ३२
सुप्रीवः कथ्यतां वत्स ममागमनमित्युत । एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदमः ॥ ३३
भ्रातुर्व्यसनसतप्तो द्वारि तिष्ठति लक्ष्मणः । तस्य वाक्ये यदि रुचिः क्रियतां साधु वानर ।।
इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमिदं मम | लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् ।।३५
पितुः समीपमागम्य सौमित्रिरयमागतः ।।
अथाङ्गवस्तस्य वचो निशम्य संभ्रान्तभावः परिदीनवक्त्रः ।
निपत्य तूर्ण नृपतेस्तरस्वी ततः कुमारश्चरणौ ववन्दे ॥
३६
संगृह्य पादौ पितुरप्रयतेजा जग्राह मातुः पुनरेव पादौ ।
पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तमर्थम् ॥
स निद्रामदसंवीतो वानरो न विबुद्धवान् । बभूव मदमत्तश्च मदनेन च मोहितः ।। ३८
ततः किलकिलां चर्लक्ष्मणं प्रेक्ष्य वानराः । प्रसादयन्तस्तं क्रुद्ध भयमोहितचेतसः ।।
ते महौघनिभं दृष्टा वाशनिसमस्खनम् । सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ।।
तेन शब्देन महता प्रत्यबुध्यत वानरः । मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ॥
अथानन्दवचः श्रुत्वा तेनैव च समागतौ । मन्त्रिणौ वानरेन्द्रस्य संमतोदारदर्शिनौ ।
४२
पक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः । वक्तुमुचावाचं प्राप्त लक्ष्मणं तौ शशंसतुः ।।
प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः । आसीनं पर्युपासीनी यथा शक्रं मरुत्पतिम् ॥
सत्यसन्धौ महाभागौ भ्रातरौ रामलक्ष्मणौ । वयस्यभावं संप्राप्तौ राज्याही राज्यदायिनौ ।।
तयारेको धनुष्पाणिरि तिष्ठति लक्ष्मणः । यस्य भीताः प्रवेपन्तो नादान मुञ्चन्ति वानराः॥ ४६
स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः । व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात् ॥
अयं च दयितो राजस्तारायास्तनयोऽङ्गदः । लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयानघ ।
सोऽयं रोषपरीवाक्षो द्वारि तिष्ठति वीर्यवान् । वानरान् वानरपते चक्षुषा निर्दहन्निव ॥ ४९
तस्य मूर्धा प्रणम्य त्वं सपुत्रः सह बन्धुभिः । गच्छ शीघ्र महाराज रोषो यस्य निवर्त्यताम् ।। ५०
यदाह रामो धर्मात्मा तत्कुरुष्व समाहितः । राजस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवाः ॥

इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायाम् किष्किन्धाकाण्डे लक्ष्मणकोषो नाम एकत्रिंशः सर्गः