पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः । देवतानामपि भवान् समरेष्वभिपालकः ।। ९
आसीत्तव कृतं कर्म त्रिलोके विदितं नृप । काममस्तु महत् सैन्यं तिष्ठत्विह परंतप ॥ १०
बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे । गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतप ।। ११
एवमुक्त्वा तु स मुनिस्तमादाय नृपात्मजम् । जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम् ॥ १२
तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम् । बभूवोपस्थितो रामश्चित्रं विस्फारथन् धनुः ।। १३
अजातव्यञ्जनः श्रीमान् पद्मपत्रनिभेक्षणः । काकपक्षधरो धन्वी शिखी कनकमालया ।। १४
शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा । अदृश्यत ततो रामो बालचन्द्र इवोदितः ।। १५
ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः । बली दत्तवरो दर्पादाजगाम तदाश्रमम् ॥ १६
तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः । मां तु दृष्ट्वा धनुः सज्यमसंभ्रान्तश्चकार सः॥ १७
अवजानन्नहं मोहाद्बालोऽयमिति राघवम् । विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः॥ १८
तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः । तेनाहं त्वाहतः क्षिप्तः समुद्रे शतयोजने ॥ १९
नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः । रामस्य शरवेगेन निरस्तोऽहमचेतनः ॥ २०
पातितोऽहं नदा तेन गम्भीरे सागराम्भसि ।प्राप्य संज्ञां चिरात्तात लवां प्रतिगतः पुरीम् ॥ २१
एवमस्मि तदा मुक्तः सहायास्तु निपातिताः । अकृतास्त्रेण बालेन रामेणाक्लिष्टकर्मणा ।। २२
तन्मया धार्यमाणस्त्वं यदि रामेण विग्रहम् । करिष्यस्यापदं घोरां क्षिप्रं प्राप्स्यसि रावण ।। २३
क्रीडारतिविधिज्ञानां समाजोत्सवदर्शिनाम् । रक्षसां चैव सन्तापमनर्थं चाहरिष्यसि ।। २४
हर्म्यप्रासादसंबाधां नानारत्नविभूषिताम् । द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते ॥ २५
अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् । परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा ॥ २६
दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान् । द्रक्ष्यस्यभिहतान् भूमौ तव दोषात्तु राक्षसान् ॥२७
हृतदारान् सदारांश्च दश विद्रवतो दिशः। हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान् ॥ २८
शरजालपरिक्षिप्तामग्निज्वालासमावृताम् । प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वं न संशयः॥ २९
परदाराभिमर्शात्तु नान्यत् पापतरं महत् । प्रमदानां सहस्राणि तव राजन् परिग्रहः ॥ ३०
भव स्वदारनिरतः स्वकुलं रक्ष राक्षस । मानमृद्धिं च राज्यं च जीवितं चेष्टमात्मनः ।। ३१
कलत्राणि च सौम्यानि मित्रवर्गं तथैव च । यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् ॥ ३२
निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि ।
गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरात्तजीवितः ॥ ३३
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विधतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे रामास्त्रमहिमा नाम अष्टात्रिंशः सर्गः