पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनचत्वारिंशः सर्गः
साहय्यकानभ्युपगमः
एवमस्मि तदा मुक्तः कथंचित्तेन संयुगे। इदानीमपि यद्वृत्तं तच्छृणुष्व निरुत्तरम् ।। १
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः । सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम् ॥ २
दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः । व्यचरं दण्डकारण्यं मांसभक्षो महामृगः ॥ ३
अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेपु रावण । अत्यन्तघोरो व्यचरं तापसान् संप्रधर्षयन् ॥ ४
निहत्य दण्डकारण्ये तापसान् धर्मचारिणः । रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन् ॥ ५
ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान् । तथा रुधिरमत्तोऽहं विचरन् दण्डकावनम् ॥ ६
आसादयं तदा रामं तापसं धर्ममाश्रितम् । वैदेहीं च महाभागां लक्ष्मणं च महारथम् ।। ७
तापसं नियताहारं सर्वभूतहिते रतम् । सोऽहं वनगतं रामं परिभूय महाबलम् ।। ८
तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् । अभ्यधावं हि संक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः ॥ ९
जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् । तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः ।। १०
विकृष्य सुमहच्चापं सुपर्णानिलनिस्वनाः । ते बाणा वनसङ्काशाः सुघोरा रक्तभोजनाः ।। ११
आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः । पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा ।। १२
समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ । शरेण मुक्तो रामस्य कथंचित् प्राप्य जीवितम् ॥१३
इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः । वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् ।। १४
गृहीतधनुषं रामं पाशहस्तमिवान्तकम् । अपि रामसहस्राणि भीतः पश्यामि रावण ॥ १५
रामभूतमिदं सर्वमरण्यं प्रतिभाति मे । राममेव हि पश्यामि रहिते राक्षसाधिप ॥ १६
दृष्टा स्वप्नगतं राममुद्भ्रमामि विचेतनः । रकारादीनि नामानि रामत्रस्तस्य रावण ॥ १७
रत्नानि च रथाश्चैव वित्रासं जनयन्ति मे । अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ॥ १८
बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः । रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस ॥ १९
न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि । बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः॥ २०
परेषामपराधेन विनष्टाः सपरिच्छदाः । सोऽहं तवापराधेन विनश्येयं निशाचर ।। २१
कुरु यत्ते क्षमं तत्वमहं त्वां नानुयामि ह । रामश्च हि महातेजा महासत्त्वो महाबलः ।। २२
अपि राक्षसलोकस्य भवेदन्तकरोऽपि हि । यदि शूर्पणखाहेतोर्जनस्थानगतः खरः॥ २३
अतिवृत्तो हतः पूर्वं रामेण क्लिष्टकर्मणा । अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ।। २४