पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललाटे च रुजा जाता न च मोहान्न्यवर्तत । तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान् ।। १८
अब्रवीद्राक्षसान् सर्वान् प्रहसन् स खरस्तदा । महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान् ।। १९
न चिन्तयाम्यहं वीर्याद्बलवान् दुर्बलानिव । तारा अपि शरैस्तीक्ष्णैः पातयामि नभःस्थलात् ।। २०
मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् । राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम् ॥ २१
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे । सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ।। २२
यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः । न क्वचित् प्राप्तपूर्वो मे संयुगेषु पराजयः ।। २३
युष्माकमेतत् प्रत्यक्षं नानृतं कथयाम्यहम् । देवराजमपि क्रुद्धो मत्तैरावतयायिनम् ॥ २४
वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ । सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः ।। २५
प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता । समीयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः ।। २६
ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः । समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः॥ २७
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसंगताः । जयतां राघवः सङ्ख्ये पौलस्त्यान् रजनीचरान् ॥ २८
चक्रहस्तो यथा युद्धे सर्वानसुरपुंगवान् । एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः ।। २९
जातकौतूहलास्तत्र विमानस्थाश्च देवताः। ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ।। ३०
रथेन तु खरो वेगादुग्रसैन्यो विनिःसृतः । तं दृष्टा राक्षसं भूयो राक्षसाश्च विनिःसृताः ।। ३१
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः । दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ ३२
मेघमाली महामाली सर्पास्यो रुधिराशनः । द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ॥ ३३
महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा । चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः ।। ३४
मा भीमवेगा समराभिकामा महाबला राक्षसवीरसेना।
तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ ।।३५
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
अरण्यकाण्डे उत्पानदर्शनं नाम त्रयोविंशः सर्गः

चतुर्विशः सर्गः
रामखरबलसंनिकर्षः
आश्रमं प्रतियाते तु खरे खरपराक्रमे । तानेवौत्पातिकान् रामः सह भ्रात्रा ददर्श ह। १
तानुत्पातान् महाघोरानुत्थितान् रोमहर्षणान् । प्रजानामहितान् दृष्ट्वा रामो लक्ष्मणमब्रवीत् ॥ २
इमान् पश्य महाबाहो सर्वभूतापहारिणः । समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान् ।। ३
अमी रुधिरधारास्तु विसृजन्तः खरस्वनाः । व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः॥ ४