पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः

प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम् । यथार्थनामा सुव् हिमवान् हिमवान् गिरिः॥ ९
अत्यन्तमुखसंचारा मध्याह्ने स्पर्शतः सुखाः । दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः॥ १०
मृदुसूर्याः सनीहाराः पटुशीताः समारुताः । शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् ॥११
नि‌‌‍त्रृत्ताकाशशयनाः पुष्यनीता' हिमारुणाः । शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् ।। १२
रविसंक्रान्तसौभाग्यस्तुषारावृत्तमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।। १३
ज्योत्स्ना' तुषारमलिना पौर्णमास्यां न राजते । सीतेव चातपश्यामा लक्ष्यते न तु शोभते ॥ १४
प्रकृत्या शीतलस्पर्शो हिमविध्दश्च साम्प्रतम् । प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ॥ १५
बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च । शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः ।। १६
खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः । शोभन्ते किंचिदानम्राः शालयः कनकप्रभाः ।। १७
मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः । दूरमभ्युदितः सूर्यः शशाङ्कः इव लक्ष्यते ।। १८
अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः । संरक्तः किंचिदापाण्डुरातपः शोभते क्षितौ ॥ १९
अवश्यायनिपातेन किंचित्प्रक्लिन्नशाद्वला । वनानां शोभते भूमिर्निर्विष्टतरुणातपा ।। २०
स्पृशंस्तु विपुलं शीतमुदकं द्विरदः सुखम् । अत्यन्तसृषितो वन्यः प्रतिसंहरते करम् ।। २१
एते हि समुपासीना विहगा जलचारिणः । नावगाहन्ति सलिलमप्रगल्भा इवाहवम् ।। २२
अवश्यायतमोनद्धा नीहारतमसा वृताः । प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ।। २३
बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः । हिमार्द्रवालुकैस्तारैः सरितो भान्ति साम्प्रतम् ।। २४
तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च । शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम् ॥ २५
जराजर्जरितैः पद्मैः शीर्णकेसरकर्णिकैः । नालशेपैर्हिमध्वस्तैर्न भान्ति कमलाकराः ॥ २६
अस्मिंस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः । तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे ।। २७
त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान् बहून् । तपस्वी नियताहारः शेते शीते महीतले ॥२८
सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः । वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूं नदीम् ॥ २९
अत्यन्तसुखसंवृद्धः सुकुमारः सुखोचितः । कथं न्वपररात्रेषु सरयूमवगाहते ॥ ३०
पद्मपत्रेक्षणो वीरः श्यामो निरुदरो महान् । धर्मज्ञः सत्यवादी च ह्रीनिषेधो जितेन्द्रियः ।। ३१
प्रियाभिभाषी मधुरो दीर्घबाहुररिंदमः । संत्यज्य विविधान् भोगानार्य सर्वात्मना श्रितः ॥ ३२

१.पुष्पनक्षत्रबोधितराव्यवसानः

२.कोशेषु व्याख्यासु च तुवारारुणमण्डल- इत्येव पाठो दृश्यते। प्रसिद्धमनुसारिभिरस्माभिः तुवारारुणमण्डलः इति पाठ आदृतः। ३.रसवत् १.ज्योत्स्नी गो. २. ३. ४. ५. आर्ः