पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशाधिकशततमः सर्गः
२८७

स हि राजा जनयिता पिता दशरथो मम । आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ ११
एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् । उवाच परमोदारः सूतं परमदुर्मनाः ।।
१२
इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे । आयं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ १३
अनाहारो निरालोको धनहीनो यथा द्विजः। शेष्ये पुरस्ताच्छालायां यावन्मां' प्रतियास्यति ॥ १४
स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः । कुशोत्तरमुपस्थाप्य भूमावेवास्थितः स्वयम् ॥ १५
तमुवाच महातेजा रामो राजर्षिसत्तमः । किं मां भरत कुर्वाणं तान प्रत्युपवेक्ष्यसि ।।
१६
ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति । न तु मूर्धाभिषिक्तानां विधिः प्रत्युपवेशने ।।
उत्तिष्ठ नरशार्दूल हित्वैतहारुणं व्रतम् । पुरवयमितः क्षिप्रमयोध्यां याहि राघव ।। १८
आसीनम्त्वेव भरतः पौरजानपदं जनम् । उवाच सर्वतः प्रेक्ष्य किमार्य नानुशासथ ॥ १९
ने तमूचुमहात्मानं पौरजानपदा जनाः । काकुत्स्थमभिजानीमः सम्यग्वदति राघवः ।।
एपोऽपि हि महाभागः पितुर्वर्गास तिष्ठति । अत एव न शक्ताः स्मो ब्यावर्तयितुमञ्जमा ।। २१
नेपामाज्ञाय वचनं रामो वचनमब्रवीत् । एतन्निबोध वचनं सुहृदां धर्मचक्षुषाम् ।।
गनश्चवोभयं श्रुत्वा सम्यक् संपश्य राघव । उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ २३
अथोन्याय जलं स्पृष्ट्वा भरनो वाक्यमब्रवीत् । शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा ॥ २४
न याचे पितरं राज्यं नानुशासामि मातरम । आर्य परमधर्मज्ञ नानुजानामि राघवम् ।। २५
यदि त्ववश्यं वलव्यं कर्तव्यं च पितुर्वचः । अहमेव निवत्स्यामि चतुर्दश समा वने । २६
धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मिनः । उवाच रामः संप्रेक्ष्य पौरजानपदं जनम् ।। २७
विक्रीतमाहितं क्रीतं यत् पित्रा जीवता भम । न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥
उपधिर्न मया कार्यो वनवासे जुगुप्सितः । युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ।। २९
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् । सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ।। ३०
अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः । भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुसमः ॥
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् । अनृतान्मोचयानेन पितरं तं महीपतिम् ॥ ३२
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम्
अयोध्याकाण्डे भरतानुशासनं नाम एकादशाधिकशततमः सर्गः
२८
द्वादशाधिकशततमः सर्गः
पादुकाप्रदानम्
तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् । विस्मिताः संगमं प्रेक्ष्य समवेता महर्षयः ।।
अन्तर्हितारत्वृषिगणाः सिद्धाश्च परमर्षयः । तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥