पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्र्यशीतितमः सर्गः

राममेवानुगच्छामि स राजा द्विपदां वरः । त्रयाणामपि लोकानां राज्यमर्हति राघवः॥
तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः । हर्षान्मुमुचुरशूणि रामे निहितचेतसः॥
यदि त्वार्य न शक्ष्यामि विनिवर्तयितुं वनात् । वने सत्रैव वस्थामि यथार्यो लक्ष्मणस्तथा ॥ १८
सर्वोपायं च वर्तिध्ये विनिवर्तयितुं वनात् । समक्षमार्यमिश्राणां साधूनां गुणवर्तिनाम् ।। १९
विष्टिकर्मान्तिकाः सर्वे मार्गशोधफतक्षकाः। प्रस्थापिता मया पूर्व यात्रापि मम रोचते॥
एवमुक्त्वा तु धर्मात्मा भग्तो भ्रातृवत्सलः । समीपस्थमुवाचेदं सुमन्त्र मन्त्रकोविदम् ।। २१
तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात् । यात्रामाज्ञापय क्षिप्रं बलं चैव समानय ॥ २२
एवमुक्तः सुमन्त्रन्तु भरतेन महात्मना । प्रहृष्टः सोऽदिशत सर्व यथासंदिष्टमिष्टवत् ।। २३
ताः प्रहष्ठाः प्रकृतयो बलाध्यक्षा बलस्य च । श्रुत्वा यात्रा समाशप्तां राघवस्य निवर्तने । २४
ततो योधाङ्गनाः मयं भर्तृन सर्वान् गृहे गृहे । यात्रागमनमाज्ञाय त्वरयन्ति स्म हर्षिताः ।। २५
ते हयैर्गोरथैः शीप्रैः स्यन्दनैश्च महाजवैः । सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन ।। २६
सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसंनिधौ । रथं मे त्वरयस्वेति सुमन्त्रं पार्वतोऽब्रवीत् ।।
भरतस्य तु नस्याज्ञा प्रतिगृध प्रहर्षितः । रथं गृहीत्या प्रययौ युक्तं परमवाजिभिः ।
स राघवः सत्यवृत्तिः प्रतापवान ब्रुवन् सुयुक्तं दृढसत्यविक्रमः ।
गुरु महारण्यगतं यशस्विनं प्रसादयिष्यन भरतोऽब्रवीसदा ॥
२९
तृर्ण समुत्थाय सुमन्त्र गन्छ बलस्य योगाय बलप्रधानान् ।
आनेतुमिच्छामि हि तं वनस्थं प्रमाद्य गम जगतो हिताय ॥
स सूतपुत्रो भग्तेन सम्यगाशापितः संपरिपूर्णकामः ।
शशाम मर्वान् प्रकृतिप्रधानान बलस्य मुळ्यांश्च सुहृज्जनं च ।।
३१
ततः ममुन्थाय कुले फुले ते राजन्यवैश्या वृपलाश्च विप्राः ।
अयूयुजन्नुष्ट्ररथान् खरांश्च नागान हयांश्चैव कुलप्रसृतान् ।

३२ इत्यार्षे श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायाम् अयोध्याकाण्डे सेनाप्रस्थापनं नाम त्र्यशीतितमः सर्गः ज्यशीतितमः सर्गः भरतवनप्रस्थानम्

ततः समुत्थितः कल्यमास्थाय स्यन्दनोसमम् । प्रययौ भरतः शीघ्र रामदर्शनकासया ॥
अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः । अधिरुन हयैर्युकान रथान् सूर्यरथोपमान ।।