पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे

मयुग्नादाभिस्तो गजरानिपेवितः । गम्यतां भवता शैलश्चित्रकूटः स विश्रुनः ।।
पुण्यश्च रमणीयश्र बहुमूलफलायुनः । तत्र कुञ्जग्यूथानि मृगयृथानि चाभितः ।।
विचरन्ति वनान्तेऽस्मिस्तानि द्रक्ष्यमि गघव । मरित्प्रस्रवणप्रस्थान दरीकन्दनिर्झरान् ॥
चरतः सीतया मार्ध नन्दिष्यति मनन्तव ॥
प्रहष्टकोर्याष्टककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम् ।
मृगैश्च मत्तबहुभिश्च कुञ्जरैः सुरम्यमासादा समावसाश्रमम ।।

इत्याप श्रीमद्रामायण वाल्मीकीये आदकाव्ये चतुर्विंशतिसहान कायाम् सहिनायाम् अयाच्या काण्ड भरद्वाजाश्रमाभिगमन नाम चतु पञ्चाशः सर्ग: पञ्चपञ्चाशः सर्गः यमुनातम्णम्

उपिन्वा रजनी तत्र राजपुत्रावरिदमी । महर्पिमभिवाद्याथ जग्मतुम्तं गिरि प्रति ॥

तेषां स्वस्त्यनं चैव महर्षिः स चकार है । पस्थितांश्चैव नान प्रेक्ष्य पिता पुत्रानिवान्वगात' ।।
तनः प्रचक्रमे वक्तुं वचनं म महामुनि । भग्द्वाजो महातेजा गर्म सत्यपराक्रमम ।। ३
गङ्गायमुनयोः मन्धिमामान्य मनुजर्षभौ । कालिन्दीमनुगच्छेतां नदी पश्चान्मुग्वाश्रिताम ॥
अथामाद्य तु कालिन्दी शीघ्रस्रोतसमापगाम । नस्यारतीर्थ प्रचरितं पुराणं प्रेक्ष्य राघवौ ।।
तत्र यूयं पृवं कृत्वा तरतांशुमती नदीम । ततो न्यग्रोधमामाद्य महान्तं हरितच्छदम ।।
परीतं बहुभिवृक्षः श्यामं सिद्धोपसवितम । नम्मै सीनाञ्जलि कृत्वा प्रयुञ्जीताशिपः शिवाः ॥
समामाद्य तु तं वृक्ष वसेद्वातिक्रमेन वा । क्रोशमानं ततो गत्वा नीलं द्रक्ष्यथ काननम् ॥
मलकीबदरीमिश्रं रम्यं वंशश्च यामुनैः । स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया ।।
रम्यो मार्दवयुक्तश्च दावैश्चैव विवर्जिनः । इति पन्थानमादिश्य महर्पिः संन्यवर्तन ।।
अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तिनः । उपावृत्तं मुनी तस्मिन रामो लक्ष्मणमब्रवीत ।। ११
कृनपुण्याः स्म सौमित्र मुनियन्नोऽनुकम्पते । इति तौ पुरुषव्याघौ मन्त्रयित्वा मनस्विनौ ।। १२
सीतामेवाननः कृत्वा कालिन्दी जग्मतुर्नदीम । अथासाद्य तु कालिन्दी शीघ्रस्रोतोवहां नदीम ॥१३
चिन्तामापेदिरे सद्यो नदीजल्लतितीर्षवः । तौ काठमङ्घाटमतो चक्रतुस्तु महाप्लवम् ॥
शुष्कैवशैः ममास्तीर्णमुझीरेश्च ममावृतम् । ततो वेतमशाखाश्च जम्बूशाम्बाश्च वीर्यवान् ।। १५
चकार लक्ष्मणश्छित्वा मीतायाः मुग्वमासनम । तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम्।।१६