पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुःपश्चाशः सर्गः २०१

न्यवेदयत चात्मानं नरमै लक्ष्मणपूर्वजः । पुत्रौ दशरथम्यावां भगवन रामलक्ष्मणौ ।। १३
भार्या ममेयं वैदेही कल्याणी जनकात्मजा । मां चानुयाना विजन तपोवननिन्दिता ।। १४
पित्रा प्रव्राज्यमानं मां मौमित्रिनुजः प्रियः । अयमन्वगमलाता वनमेव इटवतः ।।
पित्रा नियुक्ता भगवन प्रवेक्ष्य मस्तपोवनम । धर्ममेव चरिष्यामः पत्रमलकर दानाः ॥ १६
नस्य तद्वचनं श्रुत्वा गजपुत्रस्य धीमतः । उपानगत धमत्मा गामार्य पुढकं नमः ।।
नानाविधानन्नग्मान वन्य लाला गयान । नभ्यो ददौ तमनपा वामं चना-वकल्पयत । १८
मृगपक्षिभिगमानो मुनिभिश्च समन्तन । राममागतमभ्यर्च्य ग्व गनन र नं मुनिः ।। १९
प्रति गृह्य च नाममुपविन म गघ । भग्दा जोऽनवद्वाक्यं धर्मयुनामद तदा ।।
चिरम्य बल क.कन्थ पश्यामि सामिगतम। श्रत तव मया चेद विपासनमवारणम ॥
पावसाशी विश्वकोऽयं मानय मम गमे । पुण्यश्च रमणीच वाचर भवान मुग्वन ।।
ग्वगुन म वचन भग्नानेन गधरः । प्रत्यवान भं वान राम मर्व हिते रतः ।।
भगवन्नित आमन्नः पौर जानपदो जन । गुदामह गां ग्रंक्षा मन्य हमिमपानमा ।।
१ गामान नही मां कामिको जनः । अनेन कारगनामिह वामं न गेचये ॥ २५
" पश्य भग: 1 स्थानमागम । गो गयी जानन मजा ।। २६
urr वाम गाय मा महानि | पवम्य ननो वाक्यमर्थग्राहसमनवीन । २७
उशा नन्नान गिर गम्भिानव स्यांग । महापंचित. पुण्यः सर्वनः शुभदर्शन' ।।
गठानचरिती वानमानियावनः । चि प्रकृट इनि रातो गन्धमादननिगा।।
गायना चित्रस्य नर. शृङ्गाग्यवाने । कल्याण नि ममाधते न पापे कुरुत मन. ॥
'व्ययम्नत्र वाचा विडायसार गतप । तपमा दियमान्टा कपालाटारमा न।
प्रविबिनमह मन्य ने काम भना. सुगम । दह का वनवासाय नस गम मया सह ।।
स रामं सर्वमग्न भगवान प्रियातिथिम । मार्ग मह च मात्रा प्रतिजमाह धर्मविन ।। ३३
नम्य प्रयाग गमम्य न महीपगुपेयुपः । प्रपन्ना रजनी पुण्या चित्राः शयन कथाः ।।
मानात्तीय. काकुत्स्थ. पारश्रान्तः गग्वाचित. । भरद्वाजाश्रम ग्भ्य ना ग रायगत मुग्बम ॥ ३५
प्रभानायां तु शर्मा भग्नानमुपागगन । उवाच नराईलो मुनि चालनने जामम ॥
हार्वरी भगवन्ना सत्यशील नवाने । उपिना. *न्म मुग्वं गन्तुमनुजानानु नो भवान ॥
गन्यां तु नस्यां व्युष्टाया भरद्वाजोऽनचादिदम । मधुमूल कलोपेनं चित्रकूट ब्रजति ह ॥
वाममोपायकं मन्य नव राम महाबल । नानानगगणोपेतः किनरोरगचितः ।।