पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० श्रीमहाल्मीकिरामायणे अयोध्याकाण्ड

लक्ष्मणश्च सुमन्त्रश्च बाढमित्येव राघवम् । उक्त्वा तमिङगुदीवृक्षं तदोपययतुईयैः ।। ३०
रामोऽभीयाय तं रम्यं वृमिक्ष्वाकुनन्दनः । रथादवानरत्तस्मान् सभार्यः महलक्ष्मणः ।।
सुमन्त्रोऽप्यवतीर्याथ मोयित्वा हयोत्तमान् । वृक्षमूलगनं राममुपतस्थे कृताञ्जलिः ।।
तत्र राजा गुहो नाम रामस्यात्मममः सखा । निषादजात्यो बलवान स्थपतिश्चति विश्रुनः ।। ३३
स श्रुत्वा पुरुषत्र्यानं रामं विषयमागतम् । युद्धः परिवृतोऽमात्यैज्ञातिभिश्चाप्युपागतः ।। ३४
ततो निपादाधिपति दृष्ट्वा दूरादुपस्थितम् । मह सौमित्रिणा रामः समागच्छद्गुहेन मः॥
तमार्तः संपरिष्वज्य गुहा राधवमब्रवीत् । यथायोध्या तथेयं ते राम किं करवाणि ने ॥ ३६
ईशं हि महाबाहो कः प्राप्स्यतिथिं प्रियम । ततो गुणवदनाद्यमुपादाय पृाग्वधम् ॥
अय॑ चोपानयत् क्षिप्रं वाक्यं चेदमुवाच ह । स्वागतं ते महाबाहो तवेयांखला महो।।
वयं प्रेष्या भवान भर्ता माधु राज्यं प्रशाधि नः । मन्यं भोज्यं च पेयं च ला चेदमुपस्थितम ।।३९
शयनानि च मुख्यानि वाजिनां ग्वादनं च ते । गुहमेवं ब्रुवाणं तं राघवः प्रत्यभापन ।।
अर्चिताचब हष्टाश्च भवता मर्वथा वयम् । पद्यामभिगमाश्चैव ग्नेहमंदर्शनन च ।। ४१
भुजाभ्यां माधुवनाभ्यां पीडयन वाक्यमबधीन । दिप्या त्वां गुह पश्यामि नीरोगं मह बान्धवैः।।४२
अपि ने कुझालं राष्ट्रे मित्रषु च धनेषु च । यदेतद्भवता किचिन प्रीन्या समुपकाल्पनम् ॥ ४३
सर्व नदनुजानामि न हि वर्ने प्रतिग्रह । कुळाचीईजनधर, फलमूलाशिनं च माम ।।
विद्धि प्रणिहिनं धर्मे तापमं बनगोचरम । अश्वानां खाद नाहमर्थी नान्येन कांचन ।।
एतावतात्रभवता भविष्यामि सुपूजितः । एते हि दयिता गजः पितुर्दशग्थन्य मे ।।
एतैः सुविहिनेरवैर्भविष्याम्यहमचितः । अश्वानां प्रतिपानं च ग्वादनं चैव मोऽन्वयात् ॥
गुहस्तत्रैव पुरुषास्वरिनं दीयतामिति । तनश्चीरोनगमङ्गः मन्भ्यामन्यास्य पश्चिमाम ॥
जलमेवाददे भोज्यं लामणेनाहनं स्वयम । नभ्य भूमौ शयानम्य पादौ प्रक्षाल्य लक्ष्मणः ॥
सभार्यम्य नतोऽभ्येत्य नन्थी वृक्षमुपाश्रितः । गुहोऽपि मह मूतेन सौमित्रिमनुभाषयन ॥
अन्वजाग्रत्ततो राममममनो धनुर्धरः ।।
तथा शयानस्य ततोऽम्य धीमतो यशस्विनो दागारथेमहात्मनः ।
अष्टदुःखस्य मुखोचितस्य सा तदा व्यनीयाय चिरेण शर्वरी ॥

इत्या श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये चार्विशनिमहमिकायां संहितायाम् अयोध्याकाण्ड गुहमंगतं नाम पञ्चाशः सर्गः