पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकपञ्चाशः सर्गः एकपञ्चाशः सर्गः गुहलक्ष्मणजागरणम्

तं जाग्रतमदम्भेन भ्रातुराय लक्ष्मणम् । गुहः संतापसंतप्रो राधवं वाक्यमनवीन ।। १
इयं तात सुग्वा शय्या त्वदर्थमुपकल्पिता । प्रत्याश्वसिहि साध्वस्यां गजपुत्र यथामुग्यम ॥
उचितोऽयं जनः सर्वः वंशानां त्वं मुखोचितः । गुप्त्यर्थ जागरिप्यामः काफुन्थम्य वयं निझाम ॥३
न हि गमात् प्रियतरो ममास्नि भुवि कश्चन । ब्रवीम्यतदहं सन्यं मत्यनैव च ने शप ।।
अस्य प्रमादादाशेम लोकस्मिन् मुमहद्यशः । धर्मावामि च विपुलामर्थकामी च पुष्कलौ ।।
मोऽहं प्रियमग्वं गमं शयानं मह मीतया । क्षिप्यामि धनुपाणिः सर्वनो ज्ञानिभिः सह ॥
नहि मेऽविदितं किचिनेऽम्मिश्वग्नः सदा । चतुरङ्गं ह्यपि बलं सुमहत प्रमहेमहि ।।
लमणन्तं नदीबार रक्ष्यमाणावयानघ । नात्र भीना वयं मर्व धर्ममेवानुपश्यता ।।
का दाहारथी भूमौ शयाने मह मीतया । शक्या निद्रा मया लब्धं जीवितं वा मुग्यानि वा ।।
यो न देवासुर: मवं. शक्यः प्रसहितुं युधि । पश्य सुग्वसंविटं तृणेषु मह सीनया ।। १०
यो मन्त्रतपमा लब्धो विविधैश्च परिश्रमः । एको दशरथस्यष्टः पुत्रः महालक्षणः ।। ११
अस्मिन प्रवाजिने गजान चिरं वयिति । विधवा मेदिनी नूनं श्रियमेव भविष्यति ।। १२
विनता सुमहानादं श्रमणोरगताः स्त्रियः । निर्धेपोपरनं नान मन्य गजनिवेशनम् ।। १३
कौसल्या चैव राजा च नथैव जननी मम । नायंस यदि जीवन्ति मर्व ते शरीमिमाम ॥ १४
जावेदापि हि में माता शत्रु वस्यान्ववेक्षया । तदुःखं यदि कोमल्या चीरमृविशिष्यति ॥ १५
अनुरक्तजनाकार्णा मुखा लोकप्रियावहा ! राजव्यसनसंतप्ता सा पुरी बिर्नाशयति ।।
कथं पुत्रं मामानं ज्येष्ठं प्रियमपश्यतः । शरीरं धारयिष्यन्ति प्राणा गज्ञो महात्मनः ।। १७
विनष्ट नृपती पश्चात कोमल्या विशिष्यति । अनन्तरं च मातापि मम नाशमुपैयनि ।। १८
अतिक्रान्तनिकान्तमनवाष्य मनोरथम । रामे राज्यमनिक्षिप्य पिना मे विनशिष्यति ।। १९
सिद्धार्थाः पिन्दरं वृत्तं तस्मिन कालेऽप्युपस्थिते । प्रेतकार्येषु सर्वेषु संस्कारयन्ति भूमिपम ।।
रम्यचत्वग्मंस्थानां मुविभक्तमहापथाम । हयंत्रामादसंपन्नां गणिकावरशभिताम ।। २१
रथावगजमंबाधां तृर्यनादयनादिनाम । सर्वकल्याणमंपूर्णा दृष्टपुष्टजनाकुलाम् ॥
आरामोद्यानसंपन्नां समाजोसवशालिनी । मुखिता विचरिष्यन्ति गजधानी पितुर्मम ।।
अपि जीवेद्दशरथो वनवासात् पुनर्वयम । प्रत्यागम्य महाभागाप पश्येम सुत्रतम् ।।
अपि सत्यप्रतिज्ञेन सार्ध कुशलिना वयम । निवृत्ते वनवासेऽस्मिन्नयोध्यां प्रविशेमहि ।।
परिदेवयमानस्य दुःखार्तस्य महात्मनः । तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत ॥ २६