पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमवाल्मीकिरामायणे अयोध्याकाणे
एकोनपञ्चाशः सर्गः
जानपदाक्रोशः
<poem>रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् । जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ।।
तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा । उपास्य स शिवां सन्ध्यां विषयान्तं व्यगाहृत ।।
ग्रामान् विकृष्टसीमान्तान् पुष्पितानि वनानि च । पश्यन्नतिययौ शीघ्रं शेरैरिव हयोत्तमैः ।।
शृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम् । राजानं धिग्दशरथं कामस्य वशमास्थितम् ।।४
हा नृशंसाध्य कैकेयो पापा पापानुबन्धिनी । तीक्ष्णा संभिन्नमर्यादा तीक्ष्णकर्मणि वर्तते ।।
या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् । वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम् ।। ६
कथं नाम महाभागा सीता जनकनन्दिनी । सदा सुग्वेष्वभिरता दुःखान्यनुभविष्यति ॥
अहो दशरथो राजा निःस्नेहः स्वसुतं प्रियम् । प्रजानामनघं रामं परित्यक्तुमिहेच्छति ।।
एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् । शृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः ॥
ततो वेदश्रुतिं नाम शिववारिवहां नदीम् । उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ।।
गत्वा तु सुचिरं कालं ततः शीतवहां नदीम् । गोमतीं गोयुतानूपामतरत् सागरंगमाम् ।।
गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः । मयूरहसाभिरुतां ततार स्यन्दिकां नदीम् ।। १२
स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा । स्फीतां राष्ट्रावृतां रामो वैदहीमन्वदर्शयत् ।। १३
सूत इत्येव चाभाष्य सारथि तमभीक्ष्णशः । मत्तहंसस्वरः श्रीमानुवाच पुरुषर्षभः ।।
कदाहं पुनरागम्य सरय्वाः पुष्पिते वने। मृगयां पर्यटिष्यामि मात्रा पित्रा च संगतः ।। १५
नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने । रतिर्ह्येषातुला लोके राजर्षिगणसंमता ।। १६
राजर्षीणां हि लोकेऽस्मिन् रत्यर्थं मृगया वने । काले वृतां तां मनुजैर्धन्विनामभिकाङ्क्षिताम् ॥ १७
स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा। तं तमर्थमभिप्रेत्य ययौ वाक्यमुदीरयन् ।। १८

इन्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां सहितायाम् अयोध्याकाण्डे जानपदाकोशो नाम एकोनपञ्चाशः सर्गः पञ्चाशः सर्गः गुहसंगतम् विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः । अयोध्याभिमुखो धीमान् प्राञ्जलिर्वाक्यमब्रवीत्॥१ </poem>