पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टचत्वारिंशः सर्गः

१८९

विचित्रकुसुमापीडा बहुमञ्जरिधारिणः । राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः ।। १२
अकाले चापि मुख्यानि पुष्पाणि च फलानि च । दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम् ।। १३
प्रस्रविष्यन्ति तोयानि विमलानि महीधराः । विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान् ।। १४
पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् । यत्र रामो भयं नात्र नास्ति तत्र पराभवः ।।
स हि शूरो महाबाहुः पुत्रो दशरतस्य च । पुरा भवति नो दूरादनुगच्छाम राघवम् ।।
पादच्छाया सुखा भर्तृस्तादृशस्य महात्मनः । स हि नाथो जनस्यास्य स गतिः स परायणम् ॥ १७
वयं परिचरिष्यामः सीतां यूयं तु राघवम् । इति पौरस्त्रियो भर्तृ़न् दुःखार्तास्तत्तदब्रुवन् ।। १८
युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति । सीता नारीजनस्यास्य योगक्षेमं करिष्यति ।। १९
को न्वनेनाप्रतीतेन सोत्कण्टितजनेन च । संप्रीयेतामनोज्ञेन वासेन हृतचेतसा ।।
कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत् । न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ।। २१
यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् । कं सा परिहरेदन्यं कैकेयी कुलपांसनी ।। २२
कैकय्या न च वयं राज्ये भृतका निवसेम हि । जीवन्त्या जातु जीवन्त्यः पुत्रैर्रपि शपामहे ॥ २३
या पुत्रं पार्थिवेन्द्रस्य प्रयासयति निर्घुणा । कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम् ।। २४
उपद्रुतमिदं सर्वमनालम्बमनायकम् । कैकेय्या हि कृते सर्वं विनाशमुपयास्यति ।
२५
न हि प्रव्रजितं रामे जीविष्यति महीपतिः । मृते दशरथे व्यक्तं विलापस्तदनन्तरम् ।
२६
ते विषं पिबतालोक्य क्षीणपुण्याः सुदुर्गताः । राघवं वानुगच्छत्वमश्रुतिः वापि गच्छत ।।
मिथ्या प्रव्राजितो राम ससीतः सहलक्ष्मणः । भरते संनिसृष्टाः स्मः सौनिके पशवो यथा ॥ २८
पूर्णचन्द्राननः श्यामो गूढजत्रुररिन्दमः । आजानुबाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः ।। २९
पूर्वाभिभाषी मधुरः गत्यवादी महाबलः । सौम्यस्य सर्वलोकस्य चन्द्रवत् प्रियदर्शनः ॥
नृनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः । शोभयिष्यत्यरण्यानि विचरन् स महारथः ।।
तास्तथा विलपन्यस्तु नगरे नागरस्स्त्रियः । चुकुशुर्दुःखसंतप्ता मृत्योरिव भयागमे ।।
३२
इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम् । जगामास्तं दिनकरो रजनी चाभ्यवर्तत ।। ३३
नष्टज्वलनसंपाता प्रशान्ताध्यायसंकथा । तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ ॥
उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया । अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ।।
तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते ।
विलप्य दीना रुरुदिर्विचेतसः सुतैर्हि तासामधिको हि सोऽभवत् ।।
प्रशान्तगीतोत्सववृत्तवादना व्यपास्तहर्षा पिहितापणोदया ।
तदा ह्ययोध्या नगरी बभूव सा महार्णवः संक्षपितोदको यथा ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकाया सहितायाम् अयोध्याकाण्डे पौरङ्गनाविलापां नाम अष्टचत्वारिंशः सर्गः