पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः सर्गः १२३ अहं चैव मदीयाश्च स तव घशानुगाः । न ते कंचिदभिप्राय व्याहन्तुमहमुत्सहे ।। ३४ आत्मनो जीवितेनापि भूहि यन्मनसेच्छसि । बलमात्मनि जानन्ती न मां शङ्कितुमर्हसि ॥ ३५ करिष्यामि तव प्रीति सुकतेनापि ते शपे । यावदावर्तते पक्रं तावती में वसुंधरा ॥ ३६ प्राचीनाः सिन्धुसौवीराः सौराष्ट्रा दक्षिणापथाः । वामगधा मत्स्याः समृद्धाः काशिकोसलाः ।। तत्र जातं बहुद्रव्यं धनधान्यमजाविकम् । ततो वृणीष्व कैकेयि यधत्त्वं मनसेच्छसि ॥ ३८ किमायासेन ते भीरु उत्तिष्ठोत्तिष्ठ शोभने । तत्त्वं मे ब्रूहि कैकेयि यतस्ते भयमागतम ॥ ३९ तते व्यपनयिष्यामि नीहारमिव रहिमवान् । तथोक्ता मा समाश्वस्ता वक्तुकामा तदप्रियम् ॥४० परिपीडयितुं भूयो भर्तारमुपचक्रमे ।। इत्या श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायो संहितायां अयोध्याकाण्ड कैकेय्यनुनयो नाम दशमः सर्गः एकादशः सर्गः वरद्वयनिर्बन्धः १ ४ ५ ७ ने मन्मयशरैर्विद्ध कामवेगवशानुगम् । उवाच पृथिवीपाल कैकेयी दारुणं वचः ।। नास्मि विप्रकृता देव केनचिन्नावमानिता । अभिप्रायस्तु में कश्चित्तमिच्छामि त्वया कृतम् ।।२ निशां प्रतिजानोव यदि त्वं कर्तुमिच्छसि । अथ तव्याहरिष्यामि यदभिप्रार्थितं मया ।। ३ तामुवाच महाराजः कैकेयीमीषदुस्मितः । कामी हस्तेन संगृह्य मूर्धजेषु शुचिस्मिताम् ।। अलिने न जानासि त्वत्तः प्रियतरो मम ! मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते ॥ तेनाजय्येन मुख्येन राघवेण महात्मना । शपे ते जीवनाहेण भूहि यन्मनसेच्छसि ॥ यं मुहूर्तमपश्यस्तु न जीवेयमहं ध्रुवम् । तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ आत्मना वात्मजैश्वान्यैर्वृणे यं मनुजर्षभम् । तेन रामेण कैकेयि शपे ते वचनक्रियाम् ॥ ८ भद्रे हृदयमप्येतदनुसृश्योद्धरस्व मे । एतत् समीक्ष्य काय अहि यत् साधु मन्यसे ॥ बलमात्मनि पश्यन्ती न मां शक्तुिमईसि । करिष्यामि तव प्रीति सुकृतेनापि ते शपे ॥ १० सा तदर्थमना देवी तमभिप्रायमागतम् । निर्माध्यस्थ्यात् प्रहांश्च वभाषे दुर्वचं वचः ।। तेन वाक्येन संदृष्टा तमभिप्रायमात्मनः । ज्याजहार महाघोरमभ्यागतमिवान्तकम् ।। १२ यथा क्रमेण शपसि वरं मम ददासि च । तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः सामिपुरोगमाः ॥ १३ चन्द्रावित्यो नभश्चैव ग्रहा रात्र्यहनी दिशः । जगच पृथिवी चेयं सगन्धर्वा सराक्षसा ॥ १४ निशाचराणि भूतानि गृहेषु गृहदेवताः । यानि चान्यानि भूतानि जानीयुर्भाषितं तव ॥ १५ सत्यसंघो महातेजा धर्मशः सुसमाहितः । वरं मम ददात्येष तन्मे शृण्वन्तु देवताः ॥ १६ ९ दावा प्र. १. इदं पथम् स. नास्ति। ३. भुवि स्थिताम् क.