पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे २४ इति देवी महेष्वासं परिगृह्माभिशस्य च । ततः परमुवाचेदं वरदं काममोहितम् ।। स्मर राजन् पुरा वृत्तं तस्मिन दैवासुरे रणे । तत्र त्वच्यावयच्छवस्तव जीवितमन्सरा ॥ १८ तत्र चापि मया देव यत्त्वं समभिरक्षितः । जाणत्या यतमानायास्ततो मे प्राददा बरौ ॥ १९ तौ तु दत्तौ वरौ देव निक्षेपो मृगयाम्यहम् । तवैव पृथिवीपाल सकाशे सत्यमंगर ।। २० तत् प्रतिश्रुत्य धर्मेण न चेहास्यसि मे वरम । अयेव हि प्रहाम्यामि जीवितं त्यतिमानिता ॥ २१ पाल्मात्रेण तदा राजा कैकेय्या स्वक्शे कृतः । प्रचस्कन्द विनाशाय पाश मृग इवात्मनः ।। २२ ततः परमुवाचे वरदं काममोहितम । वरौ यो मे त्वया देव नदा दत्तौ महीपते । २३ तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः । योऽभिपेकसमारम्भो गघवस्योपकल्पितः ।। अनेनैवाभिपेण भरतो मेऽभिषिच्यताम । यो द्वितीयो घरो देव दत्तः प्रोनेन मे त्वया ॥ २५ तदा दैवासुरे युद्धे तस्य कालोऽयमागतः । नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः ॥ २६ चीराजिनजटाधारी रामो भवतु नापमः । भरतो भजनामा यौवगज्यमकण्टकम् ॥ एष मे परमः कामो दत्तमेव वरं वृणे । अद्य चैव हि पश्येयं प्रयान्तं गघवं यनम ॥ म गजराजो भव सत्यसंगर: कुलं च शीलं च हि राम जन्म च । परत्र वासे हि वदन्त्यनुनम तपोधनाः मत्यवचो हितं नृणाम् ।। इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चनर्विशतिसहमिकाया महिताया अयोध्याकाण्टे वरद्वयनिर्बन्धी नाम एकादशः सर्ग: २७ २८ द्वादशः सगेः २ ३ ४ कैकेयीनिवर्तनप्रयासः ततः श्रुत्वा महागजः कैकेय्या दारुणं वचः । चिन्तामभिसमापेदे मुहूर्त प्रतताप च ॥ किं नु मे यदि वा स्वपश्चिनमोहोऽपि वा मम । अनुभूतोपमर्गो वा मनसो चाप्युपद्रवः । इनि संचिन्त्य तद्राजा नाध्यगच्छत्तदा मुम्बम् । प्रतिलभ्य ततः संझा कैकेयीवाक्यताडिनः ।। व्यथिता विक्लवश्चैव व्याघी दृष्टा यथा मृगः । अमंवृतायामासीनो जगत्यां दीर्घमुच्छूमन ॥ मण्डले पन्नगो कद्धो मन्त्ररित्र महाविपः । अहो धिगिनि मामो वाचमुक्त्वा नगधिपः । मोहमादियान भूयः शोकोपहतचेतनः । चिरेण तु नृपः मंज्ञा प्रतिलभ्य मुदुःखितः॥ कैकयीमब्रवीत क्रुद्धः प्रदहलिव चक्षुषों । नृशंस दुष्टचारित्रं कुलस्यान्य विनाशिनि । किं कृतं तब रामेण पापे पापं मयापि वा। मदा ने जननीतुल्यां वृत्ति बनि राघवः । तस्यैव त्वमनर्थाय कि निमिन्नमिहोचता । त्वं मयात्मविनाशाय भवनं म्यं निवेशिता। ५ ६ ७ ८ ९ १. जसापुना. 1. मपिरति अथवेत्यर्थे निपातः । 2. अनुभूतोपसर्गः महावशकृतवैकुम्यम् ।