पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९ २० २१ ७८ श्रीमद्वाल्मीकिरामायणे बालकाण्डे बलं भग्नं ततो दृष्ट्वा रयेनाक्रम्य कौशिकः' । राजा परमाद्धो रोषविस्फारितेक्षणः ।। पप्लवान्नाशयामास शस्त्रैरचापचैरपि । विश्वामित्रार्दितान् दृष्ट्वा पप्लेवाशतशस्तदा ॥ भूय एवासृजद्घोरान् शकान् यवनमिश्रितान् । तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः ।। प्रभावद्भिर्महावीयः पद्मकिंजल्कसन्निभैः । तीक्ष्णासिपट्टसधरैहेमवर्णाम्बरावृतैः ।। निर्दग्धं तद्वलं सर्व प्रदीप्तैरिव पावकः । ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह॥ तैस्तैर्यवनकाम्भोजाः पप्तवाश्चाकुलीकृताः । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायां बालकाण्डे पप्लवादिसृष्टिनाम चतुःपञ्चाशः सर्ग: २२ २३ ५ २ ३ ४ ५ ६ पञ्चपञ्चाशः सर्गः विश्वामित्रधनुर्वेदाधिगमः ततस्तानाफुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् । वसिष्टश्चोदयामास कामधुक ग्मृज योगतः॥ तस्या हुम्भारवोत्सृष्टाः काम्भोजा विसनिभाः । ऊधसस्त्वथ संभूताः पर्वराः शस्त्रपाणयः ।। योनिदेशाच यवनाः शकदेशाच्छकास्तथा । रोमकूपेषु च म्लेच्छा हारीताः सकिरातकाः ॥ यैस्तन्निपूदितं सैन्य विश्वामित्रस्य तत्क्षणान् । सपदातिगजं साश्वं सरथ रघुनन्दन । दृष्दा निषूदितं सैन्यं वसिष्टेन महात्मना । विश्वामित्रसुनानां तु शतं नानाविधायुधम् ॥ अभ्यधावत् सुसंक्रुद्धं वसिष्टं जपतां वरम । हुंकरणैव तान मर्वान ददाह भगवानृषिः ॥ ते साश्वरथपादाता वसिष्टेन महात्मना । भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा ।। दृष्टा विनाशितान पुत्रान् बलं च सुमहायशाः । सब्रीश्चिन्तयाविष्ठो विश्वामित्रोऽभवत्तदा ॥ समुद्र इव निवंगो भनदंष्ट्र इवोरगः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ इतपुत्रबलो दीनो लूनपक्ष इव द्विजः । हतदर्पो हतोत्साहो निवेदं समपद्यत ॥ स पुत्रमकं राज्याय पालयति नियुज्य च । पृथिवीं क्षत्रधर्मण वनमेवाभ्यपद्यत ।। स गत्वा हिमवत्पार्श्व किंनरोरगसेवितम् । महादेवप्रसादार्थ तपस्तेपे महातपाः॥ केनचित्त्वथ कालेन देवेशो वृपभध्वजः । दर्शयामास वरदो विश्वामित्रं महामुनिम् ।। १३ किमर्थ तप्यसे राजन हि यत्त विवक्षितम् । वरदोऽस्मि वरो यस्ते काङ्कितः सोऽभिधीयताम।।१४ एवमुक्तस्तु देवेन विश्वामित्रो महातपाः । प्रणिपत्य महादेवमिदं वचनमब्रवीत् ॥ १५ यदि तुष्टो महादेव धनुवंदो ममानघ । साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् ॥ १६ ८ ९ १० १२ नास्ति १. इदमर्थम् ख. .. पछवा: प्र. संजासा: पल्लवाः छ. 1. संस्तनिषूदितं सर्वम् च. छ. म.