पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीमद्वाल्मीकिरामायणे उतरकाण्डे एकादशोत्तरशततमः सर्गः अयोध्यापि पुरी रम्या शून्या वर्षगणान् बहून् । ऋषभं प्राप्य राजानं निवासमुपास्यति ।। १० एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् । कृतवान् प्रचेतसः पुत्रस्तद्ब्रह्माभ्यन्वमन्यत । ११ अश्वमेधसहलस्य वाजपेयायुतस्य च । लभते अषणादेव सर्गस्यैकस्य मानवः ।। १२ प्रयागादीनि तीर्थानि गङ्गायाः सरितस्तथा। नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि ।। गतानि तेन लोकेऽस्मिन् येन रामायणं श्रुतम् । हेमभारं कुरुक्षेत्रे प्रस्ते भानौ प्रयच्छति ॥ १४ यश्च रामायणं लोके शृणोति सहशावुभौ । सम्यक् श्रद्धासमायुक्तः शृणुते राघवीं कयाम् १५ सर्वपापात् प्रमुच्येत विष्णुलोकं स गच्छति । आदिकाव्यमिदं त्वार्ष पुरा वाल्मीकिना कृतम् ॥१६ यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् । पुत्रदाराश्च वर्धन्ते संपदः सन्ततिस्तथा ।।१७ सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः । गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ।। १८ अपुत्रो लभते पुत्रमधनो लभते धनम् । सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेन् ।। १९ यः पठेच्छृणुयानित्यं चरितं राघवस्य ह । भक्त्यानिष्कल्मपो भूत्वा दीर्घमायुरवाप्नुयात् ॥ चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति । श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिन दिने । २१ यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् । सोऽसुझये विष्णुलोकं गच्छत्येव न संशयः ॥ २२ पिता पितामहस्तस्य तथैव प्रपितामहः । तत्यिता तत्पिता चैव विष्णुं यान्ति न संशयः ।। २३ चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु । तस्माद्यमवना नित्यं श्रोतव्यं परमं सदा ।। शृण्वन् रामायणं भक्त्या यः पादं पदमेव वा । स याति ब्राह्मणः स्थानं ब्रह्मणा पूज्यते सदा ॥२५ एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः। प्रव्याहरत विलब्धं बलं विष्णो: प्रवर्धताम ।। २६ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे श्रीमद्रामायणफलश्रुतिर्नाम एकादद्योत्तरशततमः सर्भ: २४ इति श्रीमद्रामायणे उत्तरकाण्डः संपूर्णः श्रीमद्रामायणं संपूर्णम् शुभं भूयात् समारम्भ प्रत इस ति. मास्ति।