पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चषष्टितमः सर्गः १०४७ न तस्य मृत्युरन्योऽम्ति कश्चिद्धि पुरुषर्षभ । दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि ॥ १ स ग्रीष्म अपयाते तु वर्षारात्र उपागते । हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः ॥ महपींस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः । यथा ग्रीष्मावशेषण तरेयुजर्जाहवीजलम् ॥ ११ तत्र स्थाप्य बलं सर्व नदीतीरे समाहितः । अग्रतो धनुषा साध गच्छ त्वं लघुविक्रमः ॥ १२ एवमुक्तम्तु रामेण शत्रुघ्नस्तान् महाबलान् । मेनामुख्यान् समानीय ततो वाक्यमुवाच ह ॥१३ एते वो गणिता वासा यत्र नत्र निवत्स्यथ । म्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ।। तथा तांस्तु समाजाप्य प्रस्थाप्य च गहवलम् । कौसल्लां च सुमित्रां च कैकेयीं चाभ्यवादयत् ।। रामं प्रदक्षिणीकृत्य शिरसा भिप्रणम्य च । रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ।। लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलि. 1 पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् ।। प्रदक्षिणमश्री कृत्या निर्जगाम महाबलः ।। प्रम्थाप्य सेनामय सोऽग्रनस्तदा गजेन्द्रवाजिप्रवरौघसंकुलाम् । उवास मासं तु नरेन्द्रपार्श्वनम्त्व प्रयातो रघुवंशवर्धनः ।। १८ इत्यार्षे श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे शत्रुघ्नप्रस्थानं नाम चतुःषष्टितमः सर्ग: पञ्चपष्टितमः सर्गः सौदामकथा अभ्याप्य तु बलं गर्व गाममात्राषिः पथि । एक प्रवाशु शत्रुघ्नी जगाम त्वरितं तदा ॥ १ द्विशत्रमन्नर शूर उष्य गधननन्दनः । वाल्मीकंगश्रमं पुण्यमगच्छदासमुत्तमम् ।। २ मोऽभिवाद्य महात्मानं वाल्मीकि मुनिमत्तमम् । कृतालिस्थो भूत्वा वाक्यमेतदुवाच ह ॥ ३ भगवन् वामिच्छामि गुरोः कृत्यादितागतः । श्वः प्रभाते गमिप्यामि प्रतीची वारुणी दिशम् ।। शत्रुघ्नभ्य वचः श्रुत्वा प्रहम्य मुनिपुङ्गवः । प्रत्युवाच नहात्मानं स्वागतं ते महायशः ।।. म्वमाश्रममिदं सौम्य रामवाणां कुलम्य हि । आसनं पाद्यमभ्यं च निर्विशकः प्रतीच्छ मे ॥६ प्रतिगृह्य नदा पूजां फलमूलं च भोजनम् । भक्षयामास काकुत्स्थस्तृप्ति च परमां गतः ॥ स भुक्ता फलमूलं च महर्षि तमुवाच है। पूर्वा यज्ञविभूतीर्थ कस्याश्रमसमीपतः ।। तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमबधीत । शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ।। युष्माकं पूर्वको राजा सुदासस्तस्य भूपतेः । पुत्री वीरसहो नाम वीर्यवानतिधार्मिकः ॥ १० स बाल एव सौदासो मृगयामुपलक्रमे । चर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥ शालकापिणौ घोरौ मृगान् बहुसहस्रशः । भक्षमाणावसन्तुष्टी पर्याप्तिं नैव जग्मतुः ।। १२ स तु तो राक्षसौ दृष्ट्वा निम॒गं च वनं कृतम् । क्रोधेन महताविष्टो जघानेक महेषुणा ।। १३ विनिपात्य तमेकं तु सौदासः पुरुषर्षभः । विज्वरो विगतामर्षा हतं रक्षो बुदैक्षत ॥ 9 ८ ९ उपास्यमानः स पुना। २. प्रति ति.।