पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ ४ १०४२ श्रीमद्बाल्मीकिरामायणे उत्तरकाण्डे षष्टितमः सर्गः भार्गवच्यवनाद्यागमनम् तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा । वामन्तिकी निशा प्राप्ता न शीता न च धर्मदा ॥ १ ततः प्रभाते विमले कृतपौर्वाहिकक्रियः । अभिचक्राम काकुत्स्थो दर्शनं पोरकार्यवित् ।। ततः सुमन्त्रम्त्वागम्य राघवं वाक्यमब्रवीत् । पने प्रतिहता राजन् द्वारि तिष्ठन्ति तापसाः ॥३ भार्गवं व्यवनं चैव पुरस्कृत्य महर्षयः । दर्शनं ते महागज चोदयन्ति कृनत्वराः ॥ प्रीयमाणा नरव्याघ्र यमुनातीरवासिन. ! नग्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ।। प्रवश्यन्ता महाभागा भार्गवप्रमुखा द्विना । राज्ञम्त्याज्ञां पुरस्कृत्य द्वा.स्थो मूनि कृताञ्जलिः।। प्रवेशमागास तदा तापमान सदरासदान । शतं समधिकं नत्र दीप्यमानं म्बतेजसा ।। ब्रह्मा योगी भूत्वा महाप्रभु. ॥४५॥ सिमुक्षु काले गौतमदग्धोऽयं प्रजानाथो धनेश्वरः । पृथिवी वायु पर्वतान् ममहीरुटान । तदन्तरे ब्रमदत्तम्तु नाम्नैष शूर सत्यव्रत शुचिः ॥ प्रजाः सर्वा समनुप्यसरीसृपाः ॥१६॥ जरा- ५६॥ गृ' मम्यागनी विप्रो भो ननं प्रति गौ नमः । युजाण्डजाः मर्वा ससर्ज म महातपाः । नन माग्रे वर्षशतं नैव भोक्तयं नृपसत्तम ॥५॥ श्रोत्रमलोत्पन्न कैटमी मधुना सन ॥ ७ ॥ ब्रमदन म वै नम्य पाश्मण म्ययं नृपः । हार्द दानवौ तौ महावी? घोररूपी दुगमदी। बैन करोनम्य भाननार्थ महायुत ॥५८|| मां- दृष्ट्वा प्रजापति नत्र क्रोधाविष्टौ बभूवतु ॥४८॥ समस्याभवत्तत्र आहारे तु महात्मन । मथ वेगेन महता नत्र स्वयंभुवमधावताम । दृष्ट्वा क्रुद्रेन मुनिना शापा दत्तोऽम्य दारुण ॥५॥ म्वयंभुवा मुक्तो रावो वै विकृनम्नदा ॥ १९॥ गृनम्त्वं भव वै गजन् मा मैनं यथ सोऽब्रवीत् । तेन शब्देन सप्राप्ती दानवौ हरिणा मः । प्रमाद कुछ धर्मज अज्ञानान्मे महाकत ॥६॥ अथ चक्रपहारेण मृदिनौ मधुकैटभो ॥५०॥ शापम्यान्तं महाभाग क्रिपना व ममानघ । मेदमा प्लाविता सर्वा पृथिवी च समन्नन. । नवजानकृतं गत्वा गजानं मुनिन्नवीत ॥६१॥ भूयो विशाधिना तेन हरिणा लोकधारिणा ॥ उत्पन्म्यति कुले राज्ञां रामो नाम महायशा । ५१ ॥ शुद्धां वै मेदिनी नां तु वृक्षै मर्वा- इक्ष्वाकृणां महाभागा राजा राजीवलोचन ॥ मपूरयत् । आषध्य. सर्वसम्यानि निष्पद्यन्न ६२ ॥ तेन स्पृष्टो विपापम्त्वं भविता नर- पृथग्विधाः ॥५२॥ मुद्रोगन्धा तु धरणी मेदि- पुङ्गवः । स्पृष्टी गमेण तच्छ्रुत्वा नरेन्द्रः पृथि- नीत्यभिमंजिता । तम्मान्न गृध्रम्य गृहमुलक- वीपति. ॥६३|| गृध्रत्वं त्यक्तवान् राजा दिव्य- स्येति मे मति ॥५३॥ तस्मान गृध्रस्तु दण्ड्यो गन्धानुलेपनः । पुरुषो दिव्यम्योऽभवाचेदं बै पापो हर्ना पगलयम् । पीडां करोति च राघवम् ॥६॥ साधु राघव धर्मज्ञ त्वत्प्रसा- पापारमा दुविनीनी महानयम ॥५४॥ अथा- दादहं विभो। विमुक्तो नरकाचोराच्छा- शरीरिणी वाणी अन्नरिक्षात् प्रबोधिनी । मा पस्यान्नः कृतम्त्वया ॥ ६५ ॥ वधी राम गृधं तं पर्वदग्धं तपोबलान ।।५५|| इति प्रक्षिमे ग्रनोलक विवादो नाम प्रयोदश मर्ग. १. मुभां ति.