पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

$ १०२० श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे स तया सीतया सार्धमासीनो विरराज है। अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ॥ २३ एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् । रमयामास वैदेहीमहन्यहनि देववत् ।। २४ तथा तयोर्विहरतोः सीताराघवयोश्चिरम् । अत्यकामच्छुभः कांतः शिशिरो भोगदः सदा ।।२५ प्राप्तयोर्विविधान् भोगानतीतः शिशिरागमः । पूर्वाह्ने धर्मकार्याणि कृत्वा धर्मेण धर्मवित् ॥ २६ शेषं दिवसभागार्धमन्तःपुरगतोऽभवत् । सीतापि देवकार्याणि कृत्वा पौर्वाहिकानि वै॥ २७ श्वश्रूणामकरोत् पूजां सर्वासामविशेषनः । अभ्यगच्छत्ततो राम विचित्राभरणाम्बरा ॥ २८ त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची। दृष्ट्वा तु राघवः पत्नी कल्याणेन समन्विताम् ।। २९ प्रहर्षमतुलं लेभे साधु साधिति चाब्रवीत् । अब्रवीच वरारोहां सीतां सुरसुतोपमाम् ।। ३० अपत्यलाभो वैदेही त्वयि मे समुपस्थितः । किमिच्छसि वरारोहे कामः किं क्रियतां तव ।। स्मितं कृत्वा तु वैदेही राम वाक्यमथाब्रवीत् । नपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥ गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् | फलमूलाशिनां देव पादमूलेषु वनितुम् ।। एष मे परमः कामो यन्मूलफलभोजिनाम । अप्येकरात्रं काकुन्स्थ निवसेयं तपोवने ॥ ३४ तथेति च प्रतिज्ञातं रामेणाक्लिएकर्मणा । विनव्या भव वैदही श्वो गमिप्यम्यसंशयम ॥ ३५ एवमुक्त्वा तु काकुत्स्थो मैथिली जनकात्मजाम् । मध्यकक्ष्यान्न रामो निर्जगाम सुहृतः ।। इत्यार्षे श्रीमहामायणे बाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे रामसीताविहारो नाम द्विचत्वारिंश. गर्ग: १ ३ त्रिचत्वारिंशः सर्गः भद्रवाक्यश्रवणम् तत्रोपविष्ट राजानमुपासन्ते विचक्षणाः । कथानां बहुरूपाणां हाम्यकाराः समन्ततः ॥ विजयो मधुमत्तश्च काश्यपः पिङ्गल; कुटः । सुराजः कालियो भद्रो दन्तवक्त्र. सुमागधः ।। २ एते कथा बहुविधाः परिहाससमन्विनाः । कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ।। ततः कथायां कम्यांचिद्राघवः समभाषत । काः कथा नगरे भद्र वर्तन्ते विषयेषु च ॥ मामाश्रिनानि कान्याहुः पौरजानपदा जनाः । किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम्।। किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् । वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति च।। एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् । स्थितः कथाः शुमा राजन् वर्तन्ते पुरवासिनाम् ॥ अमुं तु विजयं सौम्य दशग्रीववधार्जितम् । भूयिष्ठं स्वपुरे पौरै : कथ्यन्ते पुरुषर्षभ । एवमुक्तस्तु भद्रेण राषवो वाक्यमब्रवीत् । कथयस्व यथातत्त्वं सर्व निरवशेषतः ॥ ४ ८ १. अस्थानन्तरम्--दशवर्षसहस्राणि गतानि सुमहात्मनोः इति च। रात्रि ति.। ३. बरेच. बने ति। 1. पुरुषर्षभः । २.