पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनचत्वारिंशः सर्गः
१०१५
युधाजित्तु तथेत्याह गमनं प्रति राघवम् । रनानि च धनं चैव त्वय्येवाक्षय्यमस्त्विति ॥ १३
प्रदक्षिणं स राजानं कृत्वा केकयवर्धनः । रामेण हि कृतः पूर्वमभिवाद्य प्रदक्षिणम् ।। १४
लक्ष्मणेन सहायेन प्रयातः केकयेश्वरः । हतेऽसुरे यथा वृत्रे विष्णुना सह वासवः ।।
तं विसृज्य ततो रामो वयस्यमकुतोभयम् । प्रतर्दन काशिपतिं परिष्वज्येदगब्रवीत् ॥
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम् । उद्योगश्च कृतो राजन् भरतेन त्वया सह ॥ १७
तद्भवानद्य काशेय पुरीं वाराणसी ब्रज । रमणीयां त्वया गुप्तां सुप्रकाशां सुतोरणाम् ॥
एतावदुत्त्वा चोत्थाय काकुत्स्थः परमासनात ! पर्यप्वजन धर्मात्मा निरन्तरमुरोगतम् ।।
विसर्जयामास तथा कौसल्यानन्दंवर्धनः । राघवेणाभ्यनुज्ञातः काशीशोऽप्यकुतोभयः ॥ २०
वाराणसी ययौ तूर्ण राघवेण विसर्जितः । विसृज्य तं काशिपति त्रिशतं पृथिवीपतीन् ॥ २१
प्रहसन् गधवो वाक्यमुवाच मधुगक्षरम् । भवतां प्रीतिरव्यमा तेजसा परिरक्षिता ॥ २२
धर्मश्च नियतो नित्यं सत्यं च भवतां सदा । युष्माकं चानुभावेन तेजसा च महात्मनाम् ॥२३
हतो दुरात्मा दुर्बुद्धी गवणा राक्षमाधमः। हेतुमात्रमहं तत्र भवनां तेजसा हतः ।।
रावणः सगणो युद्धे सपुत्रामात्यवान्धवः । भवन्तश्च समानीला भरतेन महात्मना । २५
श्रुत्वा जनकगजन्य काननात्तनयां हृताम् । उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ।।
कालो व्यतीतः सुमहान् गमनं रोचयाम्यतः । प्रत्यूचुम्तं च राजानी हर्षेण महता वृताः ॥२७
दिष्टया त्वं विजयी गम म्वगज्येऽपि प्रतिष्ठिनः। द्रिष्टया प्रत्याहृना सीता दिष्टया शत्रुः पराजितः।।
एप नः परमः काम एघा नः प्रीतिरुत्तमा। यत्त्वां विजयिनं राम पश्यामो हतशात्रवम् ॥२९
एतत्त्वय्युपपन्नं च यदम्माम्त्वं प्रशंसमे । प्रशंमाई न जानीमः प्रशंमां वक्तुमीदृशीम् ॥ ३०
आपृच्छामो गमिप्यामो हृदिस्था नः सदा भवान् । वर्तामहे महाबाहो प्रीत्यात्र महता वृताः ।।
भवेच्च ते महाराज प्रीतिरम्मासु नित्यदा। बाढमित्येव राजानो हर्षेण परमन्विताः ।।
३२
ऊचुः प्राञ्जलयः सर्वे राघवं गमनोत्सुकाः। पूजिताश्चैव रामेण जग्मुर्देशान् स्वकान् स्वकान् ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
उत्तरकाण्डे जनकादिप्रतिप्रयाणं नाम अष्टात्रिशः सर्ग;
एकोनचत्वारिंशः सर्गः
वानरप्रीणिनम्
ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् । गजवाजिसहस्रौषैः कम्पयन्तो वसुन्धराम् ॥ १
अक्षौहिण्यो हि तत्रासन् राघवार्थे समुद्यताः। भरतस्याज्ञयानेकाः प्रहृष्टा बलवाहनाः ।। २
ऊचुस्ते च महीपाला बलदर्पसमन्विताः । न रामरावणं युद्ध पश्यामः पुरतः स्थितम् ।। ३
भरतेन वयं पश्चात् समानीता निरर्थकम् । हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ।। ४
रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च । सुखं पारे समुद्रस्य युध्येम विगतज्वराः ।।
एताश्वान्याश्च राजानः कथास्तत्र सहस्रशः । कथयन्तः स्वराज्यानि जम्मुईर्षसमन्विताः ॥ ६