पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च । समृद्धधनधान्यानि पूर्णानि बसुमन्ति च ॥ यथापुराणि ते गत्वा रत्नानि विविधान्यथ । रामस्य प्रियकामार्थमुपहारान्नृपा ददुः ।। अश्वान् यानानि रत्नानि हस्तिनश्च मदोत्कटान्। चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ।। मणिमुक्ताप्रवालास्तु दाम्यो रूपसमन्विताः । अनाविकं च विविधं रथांश्च विविधान् ददुः ।। भरतो लक्ष्मणश्चैव शत्रुमश्च महाबलाः । आदाय नानि रत्नानि स्वां पुरीं पुनरागताः ।। ११ आगम्य च पुरी रम्यामयोध्यां पुरुषर्षभाः । तानि रत्नानि चित्राणि रामाय समुपाहरन् ॥ १२ प्रतिगृह्य च तत् सर्व रामः प्रीतिसमन्वितः । सुप्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥ १३ विभीषणाय च ददौ तथान्येभ्योऽपि राघवः । राक्षसेभ्यः कपिभ्यश्च यवृतो जयमासवान्।। १४ ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः । शिरोभिर्धारयामामुळहुभिश्च महाबलाः ।। १५ हनूमन्तं च नृपतिरिक्ष्वाकूणां महाग्थः । अङ्गन्दं च महाबाहुमङ्कमारोप्य वीर्यवान् । १६ रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् । अङ्गदम्ते सुपुत्रोऽयं मन्त्री चाप्यनिलान्मजः ।। सुग्रीव मन्त्रिते युक्तौ ममापि च हिते रतौ। अर्हता विविधां पूजां त्वत्कृने व हरीश्वर ॥१८ इत्युक्त्वा व्यवमुच्याङ्गाषणानि महायशाः । स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥ १८ आभाष्य च महावीर्यान् राघवो थपर्पभान् । नीलं नलं कारणं कुमुदं गन्धमादनम् ॥ २० सुषेणं पनस वीरं मैन्द द्विविदमेव च । जाम्बवन्तं गवाक्षं च विननं धूम्रमेव च ।। वलीमुखं प्रजई च संनादं च महावलम् । दरीमुग्वं दधिमुग्वमिन्दजानुं च यथपम् ।। २२ मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव । सुहृदो में भवन्नश्च शरीरं भ्रातरम्तथा ॥ २३ युप्माभिरुद्धृनश्वाहं व्यसनात् काननौकमः । धन्यो गजा च मुग्रीवो भवद्भिः सुहृदां वरैः ।। एवमुक्त्वा ददौ तेभ्यो भूषणानि यथाईत । वज्राणि च महार्दाणि सस्बजे च नरर्षभ. ॥ २५ ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गला.। मांसानि च सुमृष्टानि मूलानि च फलानि च ॥२६ एवं नेषां निवमतां मामः साम्रो ययौ तदा । मुहूर्तमिव ते सर्व गजभक्त्या च मेनिर ॥२० रामोऽपि रेमे नैः सा वानरैः कामरूपिभिः । राक्षसैश्च महावीर्यक्षेश्चैव महाबलैः ।। २८ एवं नेषां ययौ मामी द्वितीयः शैशिरः सुखम् । वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ।। इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् । रामस्य प्रीतिकरणः कालम्तेषा सुखं ययौ ॥ ३० इत्या धीमद्रामायण वास्मीकीये आदिकाम्ये चतुर्विशतिसहक्षिकायां संहितायाम् उत्तरकान्हे वानरमीणनं नाम एकोनचत्वारिंशः सर्ग: चत्वारिंशः सर्गः हनूमत्प्रार्थना तथा स्म तेषां वसनामुक्षवानररक्षसाम् । राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ।। १ गम्यतां सौम्य किष्किन्धां दुराधर्षा सुरासुरैः। पालयस्व सहामात्यो राज्यं निहतकण्टकम् ।। १. सहामात्यै ति