पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः सर्गः १००५ तत्र देवान् पितॄन् विप्रानर्चयित्वा यथाविधि | बाह्यकक्ष्यान्तरं रामो निर्जगाम जनैर्वृतः ॥ १४ उपतस्थुर्महात्मानो मन्त्रिण: सपुरोहिताः । वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवामयः ॥ १५ क्षत्रियाध महात्मानो नानाजनपदेश्वराः | रामम्योपाविशन् पार्श्वे शक्रस्येव यथामराः भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः । उपासांचकिरे हृष्टा वेदास्त्रय इवाध्वरम् || याताः प्राञ्जलयो भूत्वा किंकग मुदिताननाः । मुदिता नाम पार्श्वस्था बहवः समुपाविशन् || वानराश्च महावीर्या विंशतिः कामरूपिणः । सुप्रीवप्रमुग्खा राममुपासन्ते महौजसः' । विभीषणश्च रक्षोभिश्चतुर्भि: परिवारितः । उपामते महात्मानं धनेशमिव गुह्यकाः || २० तथा निगमवृद्धाश्च कुलीना ये च मानवाः | शिरसावन्ध राजानमुपासन्ते विचक्षणाः ॥ २१ तथा परिवृतो राजा श्रीमद्भिऋषिभिर्वृतः । राजभिश्च महावीर्यैर्वानरैश्च सराक्षमैः ॥ २२ यथा देवेश्वरो नित्यमृषिभिः समुपाम्यते । अधिकम्तेन रूपेण सहस्राक्षाद्विरोचते ॥ तेषां समुपविष्टानां नास्ता सुमधुराः कथाः । कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्ममि ॥ २४ इत्या श्रीमद्रामायणे वात्मीकी आदिकाव्ये चतुर्विंशतिसह स्त्रिया संहितायाम् उत्तरकाण्डे पौरोपब्ध नं नाम सप्तत्रिंशः सर्गः २३ प्रक्षिप्तेषु पष्टः सर्गः वालिसुग्रीवात्पत्तिः 1 २ एतच्छ्रुत्वा तु निखिलं राघयोऽगस्त्यमब्रवीत् । य एपर्क्षरजा नाम बालिमुग्रीवयो पिता ॥१॥ जननी का च भगवन्न त्वया परिकीर्तिता। वालिसुत्रीयोब्रह्मन् माता मे नामतः कुतः ॥ २|| एतद्ब्रह्मन् समाचक्ष्व कौतु लमिदं हि न । म प्रोक्को राघणैवमगम्त्यो वाक्यमब्रवीत् ||३|| शृणु राम कथामेतां यथापूर्व समासतः । नारद: कथयामास ममाश्रममुपागत ॥ ४ ॥ कड़ा चिदटमानोऽसावतिथित्वमुपागतः । अर्चितन्तु यथान्यायं विधिदृष्टेन कर्मणा ||५|| सुखासीन कथां त्वेनां मया पृष्टः म कौतुकात | कथ- अस्यानन्तरम्- 9. यामाम धर्मात्मा महर्षे श्रूयतामिति ॥ ६ ॥ मेरुर्नगवर: श्रीमाज्जाम्बूनदमयः शुभः। तस्य यन्मध्यमं शृङ्गं सर्वेदैवनपूजिनम् ||७|॥ तस्मिन् दिन्या सभा रम्या ब्राह्मी या शनयोजना | तम्यामाम्ते सहा देवः पद्मयोनिश्चतुर्मुखः ॥८॥ योगमभ्यम्यनम्तम्य नेत्राभ्यां यद्रसोऽस्रवत् । तद्गृहीतं भगवना पाणिना चर्चितं तु तत् ॥९॥ निक्षिममात्रं तद्भूमौ ब्रह्मणा लोककर्तॄणा | तम्मिन्नश्रुकणे राम वानरः संबभूव ह ||१०|| उत्पन्नमात्रम्तु नदा वानरश्च निरोत्तम । समा- श्वान्य प्रियैर्वाक्यैरुक्तः किल महात्मना ॥११॥ पश्य शैलं सुविस्तीर्ण सुरैरध्युषितं सदा । तम्मिन् रम्ये गिरिवरे बहुमूलफलाशनः ॥ १२॥ (सुमीवश्वाङ्गद चैव हनुमाजाम्बवानलः । सुषेणस्तारनीलौ च मैन्दश्च द्विविदो गजः ॥ कुमुदः शरभश्चैव तेवलिगन्धमादनः । गवाक्षो गवयो धूम्रो रम्भज्योतिमुखौ च ते ॥ इति ग, घ । २. बालसुग्रीवमोचैव नामना केन हेतुना पुना ।