पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे चतुर्विंशः सर्गः स्वरशूर्पणखादण्डका निवासादेशः १ ३ निवर्तमानः संहृष्टो रावणः सुदुरात्मवान् । जहे पथि नरेन्द्रषिदेवगन्धर्वकन्यकाः ॥ दर्शनीयां हि यां रक्षः कन्यां स्त्रीं वाथ पश्यति । हत्वा बन्धुजनं तस्या विमाने तां रुरोध हो ॥ एवं पन्नगकन्याश्च राक्षसासुरमानुषी: । यक्षदानवकन्याश्च विमाने सोऽघ्यरोपयत् ॥ ताश्च सर्वाः समं दुःखान्मुमुचुर्बाप्पजं जलम् | तुल्यमग्न्यर्चिषां तत्र शोकामिभयसंभवम् ।। ४ ताभिः सर्वानवद्या भिर्नदीभिरिव सागरः | आपूरितं विमानं तद्भयशोकाशिवाश्रुभिः || नागगन्धर्वकन्याश्च महर्षितनयाश्च याः । दैत्यदानवकन्याश्च विमाने शतशोऽरुदन् | दीर्घकेश्य: सुचार्वङ्गयः पूर्णचन्द्रनिभाननाः | पीनस्तन्यस्तथा वज्रवेदिमध्यसमप्रभाः ॥ रथकृबरसंकाशैः श्रोणिदेशैर्मनोहरा: । स्त्रियः सुराङ्गनाप्रन्या निष्टप्तकनकप्रभाः || शोकदुःखभयत्रस्ता विह्वलाश्च सुमध्यमाः || तासां निःश्वासवान सर्वतः संप्रदीपिनम् ॥ Q अमिहोत्रमिवाभाति संनिरुद्धामि पुष्पकम् । दशग्रीववशं प्राप्तान्तास्तु शोकाकुलाः स्त्रियः || दीनवक्त्रेक्षणाः श्यामा मृग्यः सिंहवशा इव | काचिच्चिन्नयती नत्र किं नु मां भक्षयिष्यति ॥ काचिद्दध्यौ सुदुःखार्ता अपि मां मारयेदयम् । इति मातृपितॄन् मृत्वा भर्तन् भ्रातृ॑स्तथैव च ॥ दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः । कथं नु खलु मे पत्रो भविष्यति मया विना || माता कथं कथं भ्राता निममाः शोकसागरे । हा कथं नु करिष्यामि भर्तुम्नस्सादहं विना || मृत्यो प्रसादयामि त्वां नय मां दुःग्वभागिनीम् । किनु तदुष्कृतं कर्म पुरा देहान्तरे कृतम् ॥ ८ 1 ९७८ नरस्य विधाता चैव भूतानां संहर्ता च तथैव सः | लङ्कां जगामाशु दशाननः ||७३|| श्रुतद्वचनं ||६ ८|| अनादिरच्युतो विष्णुः प्रभवः शाश्वतो- | सर्वमाश्चर्यमिति राघवः | पूज्यमानाः स्थिना- ऽव्ययः । ये तु नृत्यन्ति वै तत्र सुरास्ते तम्य | स्तुत्र ये रामस्य समीपतः ॥७४|| आश्चर्यमिति धीमतः ||६९|| तुल्यतेज:प्रतापास्ते कपिलम्य तत् प्रादुर्वानरा राक्षसैः सह । विभीषणस्तु वै । नातिक्रुद्धेन दृष्टस्तु राक्षसः पाप- रामम्य पार्श्वस्थो वाक्यमब्रवीत् ॥७५॥ आश्चर्य निश्चयः ॥७०॥ न बभूव ततो राम भस्मसा- स्मारितोऽस्म्यद्य यत्तद्वृत्तं पुरातनम् । अथाग- द्रावणः प्रभो | भिन्नगान्नो नगप्रख्यो रावणः स्त्योऽब्रवीत् सर्वमेतद्राम श्रुतं त्वया ॥७६॥ पतितो भुवि ॥७१॥ वाक्छरैस्तं बिभेदाशु दृष्टाः सभाजिताश्चापि राम यास्यामहे वयम् । रहस्यं पिशुनो यथा । अथ दीर्घेण कालेन तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः ॥७७॥ लब्धसंज्ञः स राक्षसः ॥७२॥ आजगाम हतौ- इति प्रक्षिप्तेषु कपिलदर्शनं नाम पञ्चमः सर्ग: जास्तु यत्र ते सचिवाः स्थिताः । तैरेव सहितो 1. अभिहोत्रं, अमिहोत्रकुण्डम् । १. रुरोध सः, ति ।