पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६८ श्रीमहाल्मीकि रामायणे उतरकाण्डे अथ च. पुना. सि. दृश्यमानाः प्रक्षिताः सर्गाः प्रथमः सर्गः · ततोऽश्मनगरं भूयो विन्चेर्युद्धदुर्मदाः । यत्रा- पश्यदशमीनो गृहं परममास्वरम् ॥१॥ वैदूर्य- तोरणाकीर्ण मुक्ताजालविभूषितम् । सुवर्ण- स्तम्भगहनं वेदिकाभिः समन्ततः ॥ २ ॥ वज्रस्फटिकसोपानं किडणीजालसंयुतम् । बहासनयुतं रम्यं महेन्द्रभवनोपमम् ॥ ३ ॥ दृष्ट्वा गृहवरं रम्यं दशमीव: प्रतापवान् । कस्येदं भवनं सौम्यं मेरुमन्दरमम् ||४|| गच्छ प्रहस्त शीघ्रं त्वं जानीष्व भवनोत्तमम् । पवमुक्तः प्रहस्तस्तु प्रविवेश गृहोत्तमम् ॥५॥ स शून्य प्रेक्ष्य तद्द्वारं पुनः कक्ष्यान्तरं ययौ । समकक्ष्यान्तरं गत्वा ततो ज्वाला- मपश्यत ॥ ६ ॥ ततो दृष्टः पुमांस्तत्र हृष्टो हासं मुमोच सः । ससुश्रुत्वा महाहास- मूर्ध्वरोमाभवचदा ||७|| ज्वालामध्ये तिस्तन्त्र हेममाली विमोहितः ॥ आदित्य इव दुष्प्रेक्ष्य: साक्षायम इव स्थितः ॥ ८ ॥ तथा दृष्ट्वा तु वृत्तान्तं त्वरमाणो विनिर्गतः । बिनिर्गम्या जवीत् सर्वे रावणाय निशाचरः ॥ ९ ॥ अथ राम दशमीवः पुष्पकादबरुदा सः । प्रवेष्टु मिच्छन् वेशमाथ मिनाअनचयोपमः ॥१०॥ चन्द्रमौलिर्व पुष्मांध पुरुषोऽस्यामतः स्थितः । द्वारमावृत्य सहसा ज्वलासको भयानकः ॥ ११ ॥ रक्काक्षः श्वेतबदनो निम्बोष्डबोर्ण्य- १. सर्वसाम्मेदस्तु मिट- विवाद। महोदरेग बुक गह- माविणा-इति श् रोमवान् । महाभीषणमासन्ध कम्युमीदो महाहनुः ॥ १२ ॥ गूढमनिगूडास्थिदंष्ट्राको रोममहर्षणः । एतादृशं वै पुरुष ददर्श स तु रावणः ॥ १३ ॥ गृहीत्वा लोहमुसलं द्वार विष्टभ्य सुस्थितम् । अथ संदर्शनातस्य उर्ध्व- रोमा बभूव सः ॥ १४ ॥ अस्पन्दतास्य हृदयं वेपथुधाप्यजायत । निमित्तान्यमनीज्ञानि दृष्टा राम व्यचिन्तयत् ॥ १५ ॥ अथ चिन्तयत- स्तस्य स एष पुरुषोऽब्रवीत् । किं त्वं चिन्तयसे रक्षो ब्रूहि विलब्धमानसः ॥ १६ ॥ युद्धाति- थ्यमहं वीर करिष्ये रजनीचर । एवमुक्त्वा स तद्रक्षः पुनर्वचनमब्रवीत् ॥ १७ ॥ योग्यसे बलिना सार्ध मया वा तद्विघीयताम् । रावणो- ऽभिहितो भूय उर्ध्वरोमा व्यजायत ॥ १८ ॥ अथ धैर्य समालम्ब्य रावणो वाक्यमब्रवीत् गृहेऽत्र तिष्ठते को वा तं ब्रूहि वदतां वर ॥ ॥ १९ ॥ तेनैव साथै योत्स्यामि यथा वा मन्यते भवान् । स एनं पुनरप्याह दान- वेन्द्रोऽत्र तिष्ठति ॥ २० ॥ एष वै परमोदारः शूरः सत्यपराक्रमः | वीरो बहुगुणोपेतः पाशहस्त इवान्तकः ॥ २१॥ बालार्क इम तेजस्वी समरेष्वनिवर्तकः । आमष दुर्जयो जेता बलिर्हि गुणसागरः ॥ २२ ॥ प्रियंषयः संविभागी गुरुवित्रप्रियः सदा । कालककी महासत्त्वः सत्यवाकू सौम्पदर्शनः ॥ २३ ॥ स व सर्वगुणोपेतः शूरः स्वाध्यायतत्परः । एम गर्जति बाल्मेष ज्वलते तपते सदा ॥२४॥ देवैका भूतसमैश्व पजगेश्य महर्षिमिः । मयं यो नाभिजानाति तेन कि मधुमिच्छसि ।। २५ ।। पतिना यदि से रोचते 1