पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता अव्यक्तादीनीति । नित्याः सन्तु अनित्या वा; यस्तावदस्य शोचकस्तं प्रत्येष आदावव्यक्तः अन्ते चाव्यक्तः । मध्ये तस्य व्यक्तता विकार: 1 इति । प्रत्युत विकारो शोचनीयं ?, म स्व- भावे । किं च यत् तन्मूलकारणं किञ्चिदभिमतं तदेव यथा- क्रमं 4 विचितस्वभावतया स्वात्ममध्ये दर्शिततत्तदनन्त सृष्टि- स्थितिसंहतिवैचित्र्यं' नित्यमेव । तथास्वभावेऽपि कास्य' शोच्यता१ ॥ २९ ॥ 24 एवंविधं च- आश्चर्यवत्पश्यति कश्चिदेनमाचर्यवद्वदति तथैनमन्यः । आश्चर्य वच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैन कश्चित् ॥ आश्चर्यवदिति । ननु यद्येवमयमात्मा अविनाशी, किमिति सर्वेण तथैव नोपलभ्यते ? यतः अद्भुतवत्कश्चिदेव पश्यति; श्रुत्वापि 7एनं न कश्चित् वेत्ति न जानाति ॥ ३० ॥ देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३१ ॥ देहीति । अतो नित्यमात्मनोऽविनाशित्वम् ॥ ३१ ॥ 1. B,N omit विकार: N शोचनीयस्वभावे 2. 3. N omits यत् 4. S तथाक्रमविचित्र - 5. S 6. S – सृष्टिप्रतिसंहृति- - स्वभावमिति कास्य 7. N omit एनम् 8. S, B,N न कश्चिदेव जा (B,N कश्चिज्जा) नाति न वेत्ति Komits न 9.