पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः 21 पुथगर्थानामिति पृथगथेक्रियाकारित्वादिति यावत्‌ । देहा अन्त- वन्तः विनाशिनश्च। आत्मा तु नित्यः यतोऽप्रमेयः । प्रमेयस्य तु जडस्य परिणामित्वम्‌; न तु अजडस्य चिदेकरपस्य, स्वभा- बान्तरायोगात्‌ । एवं देहा नित्यमन्तवन्त इति शोचितुमशक्याः। आस्सा नित्यमविनाशी, तैन न शोचनाहः। तन्त्रेण अयमेकः करय प्रत्ययो दयो रथंयोम्‌निना दर्शितः अशोच्यान्‌ !इति ॥ १९॥

य एनं वेति हन्तारं यश्चैनं मन्यते हतम्‌ । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ २० ॥

य एनमिति । एनमात्मानं देहं च यो हन्तारं हतं च वेत्ति तस्याज्ञानम्‌ । अत एव स बद्धः! || २० ॥

एतदेव स्फुटयति-

न ज्ञायते प्रियते बा कदाचिन्‌ नायं भूत्वा भविता बा न भूयः । अज्ञो निस्य श्चाश्वतोऽय पुशणो न हन्यते हन्थमाने शरीरे ॥ २१॥

म जायते इति । नायं भूत्वेति । अयमात्मा न न भूत्वा भविता, अपितु भूत्वैव । अतोन जायते, न च च्ियते; यतो भूत्वा न त भविता, अपितु भवितेव । २१॥

वेदाविनाशिनं नित्यं य एनमजमव्ययम्‌ । कथं स पुरुषः पाथे हन्यते हन्ति वा कथम्‌ ॥ २२॥

9 सम्बन्धः 9

भः = 2. 01018 भविता