पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दितीयोऽध्यायेः 17

कपेण्येत्यादि । चेनयोरुभयोमंध्ये' हत्यादिनेदं सूचयति-

संशया विष्टोऽजनो 'नेकपक्षेण युद्धान्निवृत्तः, यत एवमाह स्म

"शाधि मां त्वा? प्रपन्नम्‌! इति । अतः उभयोरपि ज्ञानाज्ञान योमेध्यगः श्रोभगवतानृ शिष्यते ॥ १० ॥

भ्रीमगवाचुबाच-

त्वं मानुष्येणोपहतान्तरात्मा विषादमोहामिमवाद्विसंज्ञः | कृपागृहीतः समवेक्ष्य बन्धून्‌ अमिप्रपन्नान्‌ युखमन्तक्य ॥ ११ ॥

त्वं मानुष्येणेति । मानुष्यं मनुष्यभ्रावः। अन्तकमुखं स्वयमेते प्रविष्टा ईति तव को बाधः। ११॥

अश्ञोच्याननुश्चोचष्तं प्राज्ञवन्नामिभाषसे । गताष्नगताघ्रश्च नानुशोचन्ति पण्डिताः ॥ १२॥

अशोच्यानिति । शोचितुमशक्यं कलेबरं, सदा नश्वर. त्वात्‌ । अशोचनार्हु च अत्मानं शोचसि । न कश्चित्‌ गतासुः मृतः, अगतासुः जीवन्‌ वा शोच्योऽस्ति । तथाहिः-- आत्वा तावदविनाशी । चानाशरीरेषं संचरतः का अस्य शोच्यता? च च देहान्तरसंचाये एव शोच्यता। एवं हिः यौवनादाकवपि शोच्यता भवेत्‌ ॥ १२ ॥


1. 9 .-- - नोऽनेक-~ 2. 9 97108 श्वम्‌

3. 9 01118 दहि गीता.२.५