पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेता श्लो ३५-४४ (व्या) हनने पापमेव कर्तृ इति । तथा च पापमेव इति पद्ये आश्रयेत् इति तिङन्तार्थाश्रयक्रियाकं यत् पापं तदेव इत्वेति कृत्वान्तहनन क्रियाकर्तपि । 'समान कर्तृकयो: पूर्वकाले' (PA, III, iv, 21) इत्यनुशासनात्; हननक्रिया- कर्तृत्वेनान्यस्य कस्य चिदप्यश्रयमाणत्वाच्चेति भावः ॥ श्लो. ४५ (अ) विशेषफलेति - फलविशेषेत्यर्थः ॥ ॥ इति श्रीमद्भगवद्गीथार्थ संग्रह टिप्पण्यां प्रथमोऽध्यायः ॥

*