पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

348 सर्वेषामुपरिवर्तमानत्वरूपगुणयोगेन इच्छाशक्त्यात्मनि सकल- तत्त्वानामुपरिस्थे प्रयुक्त इति भावः । अत्र इच्छेति ज्ञान- क्रिययोरप्युपलक्षणम् । अधिकमाङ्लभाषानुवादविचारे ॥ Page 170. Add to line 9: द्वितीयेऽिस्मन् पक्षे विधिः पूर्वः ज्ञापकः न भवति यस्मिन् कर्मणि तत् अविधिपूर्वक मिति यजतिक्रियाविशेषणम् । विधिपूर्वको न भवतीत्यविधिपूर्वकः तमिति विग्रहेण मामित्यस्मच्छब्दार्थविशेषणं वा ।। Page 212, line 18. After स च द्वात्रिंशत्संख्याकः । add : इदं च सांख्यमतानुसारेण । आचार्याभिमतशिवाद्वैतमते तु स विकार: षट्त्रिंशत्संख्याक इति बोध्यम् । Page 224. To line 5 add : अथवा आत्मतयेत्येव पाठः । तस्य च परिमितव्याप्तिकतयेत्यर्थः । तदुक्तमाचार्येरेव त्रयो- दशाध्यायारम्भे प्रथम द्वितीयश्लोकव्याख्यानावसरे 'परिमित- व्याप्तिकं रूपमवलम्ब्य आत्मेति भण्यते' इति । Page 234. Add to foot-note 5 : S हित्वा । Events? X