पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

345 अनुबन्ध: अ-परिशिष्टम् Page 6. Add to foot-note 1: Sreads दृष्ट्वा तु पाण्डवानीकमित्यादि । कि वा अनेन बहु- Page 15. Add to foot-note 1 : S omits the entire sentence. Page 39. After line 1 add : श्लो. १८ ( व्या) पूर्वस्मिन् पद्ये आत्मनः सत्त्वमविनाशित्वं च स्थापितं युक्त्या । अतः पूर्वपरामृष्टनिवृत्त्यर्थकत्वं प्रकृतपद्ये तु-शब्दस्य न संभवति इति विचिन्त्याभिप्रेतार्थमाह- तुश्वार्थे इति ।। Page 39. To line 20 add अथवा बुद्धियोंगे त्विमां शृणु इत्येव पाठ आचार्यस्यापि । परन्तु अत्र तुः अवधारणार्थकः । 'तु स्याद्भेदेऽवधारणे' इत्यमरात् । इमामिति प्रथमपादोक्तां बुद्धिं परामृशति । यथातथेत्यध्याहार्यम्, औचित्यात् इति मत्त्वेव आचार्य: श्लोकतात्पर्यमाह - एषैव चेत्यादिना इति यथाकथंचिन्नेयम् ।। Page 40. To line 14 add : ननु बुद्धिप्राप्तये खल्वय- मारम्भ: । सान प्राप्तैवैतावता । असिद्धायां तस्यां कथं वरणान्वेषणम् ? इत्याशङ्कय गीतातात्पर्यमाह-शरणमन्विच्छ प्रार्थयस्वेत्यादिना । Page 40. To the last line add : प्रकृतगीतापद्ये आसीत इत्यस्य अभ्यसेदित्यर्थाभ्युपगमे किमिति द्वितीयाया उपपत्तिः ।