पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशोऽध्यायः 217 लब्धस्य अपवर्गप्राप्तावेककारणस्य मानुष्यकस्य वृथा अति- वाहनं प्रमादः । तथा ह्युक्तम् आयुष: क्षण एकोऽपि सर्वरत्नैर्न लभ्यते । स वृथा नीयते येन स प्रमादी नराधमः ॥ इति 1 ब्यालस्यं शुभकरणीयेषु । निःशेषेण द्राणं कुत्सिता गति: निद्रा ॥ ६-८ ॥ - 1. B,N तथाभ्युक्तम् 2. S in the margin, and B, N in the text itself add the following : यथा वा श्रीमद्भागवते - 1 निद्रया हियते नक्तं व्यवायेन च वा वयः । दिवा चायँहया राजन् कुटुम्बभरणेन वा ॥ १ ॥ बेहापत्यकलवादिष्वात्मसंन्येष्वसत्स्वपि । तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥ २ ॥ - The Bhagavata Purana (Gorakhpur Ed.) II, i, verse 3-4 तथा- किं प्रमत्तस्य बहुभिः परोक्षंयिनैरिह | वरं मुहूर्त्तं विदितं घटेत श्रेयसे यतः ॥ ३ ॥ अयमेव प्रमादः तत्रैवैकादशस्कन्धे आत्महत्याशब्दवाच्यो यथा- नदेहमाद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् । मयानुकूलेन नभस्वतेरितं The - ibid., 12. निर्णीतो भगवता । पुमान् भवाब्धिं न तरेत्स आत्महा ॥ ४ ॥ इति —jbid., XI, xx, 17,