पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशोsध्याय: श्लो. ४७ (मू) विभुः । विविधं शिवादिवृथिव्यन्तभेदेन भवतीति विभुः । अत एव भवति सर्वरूपेणेति भवः ॥ श्लो. ५२ (मू) आत्मयोगात् । त्वत्कर्तृकः आत्मविषयक: मदनुग्रहजन्यो यो योगः तस्माद्धेतोरित्यर्थः । पैतृष्वत्रेयत्वादिः यः अत्मनो वासुदेवस्य कृष्णस्य कौन्तेये अर्जुने योगः बन्धुत्वं तस्माद्धेतोरिति वा । 'विभाषा गुणेऽस्त्रियाम्' iii, 25 ) इति पञ्चमी (PA, II, 20 श्लो. ५३ (मू) अहमिति नपुंसकम् अहंप्रत्यय वेद्यमभि- दधाति । 195 मिव ॥ श्लो. ५५ (मू) स्वकं रूपमिति | अल्पार्थे कः ॥ HIDEY श्लो. ५६ (व्या) ददातीति । दधातीति वा विवक्षित- श्लो. ५९-६० (व्या) तेषाम् इत्यस्य बोधपदवी मित्यु- त्तरत्वान्वयः ॥ ॥ इति श्रीमद्भगवद्गीतार्थसंग्रह टिप्पण्याम् एकादशोऽध्यायः ॥ églepén son