पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशोऽध्यायः त्वमादिदेवः पुरुषः पुराण- स्त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूपम् ॥ ३९ ॥ वायुयमोऽग्निर्वरुणः शशाङ्क: प्रजापतिस्त्वं प्रपितामहश्च । अनादिमानप्रतिमप्रभावः सर्वेश्वरः सर्वमहाविभूतिः ॥ ४० ॥ 1 नमो नमस्तेऽस्तु सहस्रकृत्व: पुनश्च भूयोऽपि नमो नमस्ते । नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व ॥ ४१ ॥ नमो वम इति । नमोनम इत्यनेन पौनःपुन्यं भक्तयतिशया- विष्कारकम् । यदेव भगवता अतिक्रान्ताध्यायैरभ्यधायि स्व- स्वरूपम्, तदेव अर्जुन: प्रत्यक्षोपलम्भविषयापनं स्तोवद्वारेण प्रकटयति इति तद्व्याख्यानं केवलं पौनरुक्त्य प्रसङ्गायेति विरभ्यते ॥ ४१ ।। न हि स्वदन्यः कश्चिदपीह देव लोकलये दृश्यते ऽचिन्त्यकर्मा । अनन्तवीर्योऽमितविक्रमस्त्वं सर्व समाप्नोषि ततोऽसि सर्वः ॥ ४२ ॥ 189 1. K विभूते; विभूति: इति रामकण्ठीयः पाठः