पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमोsध्याय: 159 अनन्या इति । तेभ्योऽन्ये मी चिन्तयन्तः । कथम् ? अनन्या अविद्यमानं अन्यत् मद्व्यतिरिक्त कामनीयं फलं येषामिति । योगः, अप्रतिलब्धमत्स्वरूपलाभ: । क्षेमम्, प्राप्तभगवत्स्वरूप- प्रतिष्ठालाभपरिरक्षणम्, येन योगभ्रष्टत्वशंकाऽपि न भवेत् इत्यर्थः ॥ २३ ॥ येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽपि मामेत्र कौन्तेय यजन्त्यविधिपूर्वकम् || २४ । अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्वेनातश्चलन्ति ते ॥ २५ ॥ यान्ति देवव्रता देवान् पितृन्यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २६ ॥ पत्रं पुष्पं फलं तोऽयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ २७ ॥ येऽपीत्यादि प्रयतात्मनः इत्यन्तम् | येऽपि नामधेयान्तरै- रुपासते तेऽपि मामेवोपासते । न हि ब्रह्मव्यतिरेकि किञ्चिदुपा- स्यमस्ति । किन्तु अविधिना इति विशेषः । अविधिः अन्यो विधिः । नानाप्रकारैविधिभिरहमेव परब्रह्मसत्तास्वभावो याज्य इति । न तु यथा अन्यैर्दर्थनान्तरदूषण समुपाजित महापात कम - लीमसैर्व्याख्यातम् 'अविधिना, दुष्टविधिना' इति । एवं हि 1. B कमनीयं 2. S, B omit पातक -