पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यः श्रेयानेतयोरेकस्तं मे ब्रूहि विनिश्चितम् ॥ १ ॥ संन्यासमिति । 'संन्यासः प्रधानम्, पुनः योग: १' इति सबंशयस्य प्रश्नः ॥ १ ॥ अर्जुन उवाच- श्रीभगवानुवाच - संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥ २ ॥ संन्यास इति । संन्यासः कर्म [ योगः ] च, नात्र एकोऽभि- हितः, अपि तु उभौ । संमिलितौ [तौ] निश्श्रेयसं दत्तः । योगेन बिना संन्यासो न संभवतीति योगस्य विशेषः ॥ २ ॥ ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निईन्द्रो हि महाबाहो सुखं बन्धाद्विमुच्यते ॥ ३ ॥ ज्ञेय इति । अतश्च स एव सार्वकालिकः संन्यासी येव मनसो अभिलाषप्रद्वेषौ संन्यस्तो । यतोऽस्य द्वन्द्वेभ्यः क्रोधमो- हादिभ्यो निष्क्रान्ता धीः स सुखं प्रमुच्यत एव ॥ ३ ॥ सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥ 1. B,K omit -