पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०१८क्ष्लो०७८]
५१९
श्रीमद्भगवद्गीता।


भक्त्या मामभिनाजाति यावान्यश्चास्मि तत्त्वतः ".

 इत्यादौ भेदेन निर्देशात् । नचैवं सति "तमेव विदित्वाऽति मृत्युमेति, नान्यः पन्था विद्यतेऽयनाय" इत्यादिश्रुतिविरोधः शङ्कनीयः, भक्त्यवान्तरव्यापारत्वाज्ज्ञानस्य । नहि काष्ठैः 3: पचतीत्युक्ते ज्वालानामसाधनत्वमुक्तं भवति [१]

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥"

 "देहान्ते देवः परं ब्रह्म तारकं व्याचष्टे"। "यमेवैष वृणुते तेन लभ्यः" इत्यादिश्रुतिस्मृतिपुराणवचनान्येवं सति समञ्जसानि भवन्ति । तस्माद्भगवद्भक्तिरेव मोक्षहेतुरिति सिद्धम् ।

तेनैव दत्तया म[२]त्या तद्गीताविवृतिः कृता ।
स एव परमानन्दस्तया प्रीणातु माधवः ॥ १ ॥
परमानन्दपादाब्जरजःश्रीधारिणाऽधुना ।
श्रीधरस्वामियतिना कृता गीतासुबोधिनी ॥ २॥

  • स्वप्रागल्भ्यबलाद्विलोड्य भगवद्गी[३]तातदन्तर्गतं

तत्त्वं प्रेप्सुरुपैति किं गुरुकृपापीयूषदृष्टिं विना ॥
अम्बु स्वाञ्जलिना निरस्य जलधेरादित्सुरन्तर्मणी-
नावर्तेषु न किं निमज्जति जनः सत्कर्णधारं विना ॥ ३ ॥


इति श्रीमन्महाभारते शतसाहस्र्त्यां संहितायां वैयासिक्यां भीष्मपर्वणि

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु-

नसंवादे योगशास्त्रनिर्णयसंन्यासादितत्त्वनिर्णये सुबो-

धिन्यां टीकायां श्रीधरस्वामिकृतायां मोक्ष-

योगो नामाष्टादशोऽध्यायः ॥ १८ ॥

(समाप्तेयं श्रीधरस्वामिविरचिता सुबोधिनीनाम्नी भगवदगीताटीका)

 * अत्र श. पुस्तके-

" दृष्टं स्पष्टमपत्थिमेव विदितं स्वर्णे दरिद्रैजनैः
सत्ता तस्य न लभ्यते हतभगैर्भाग्यं विना सर्वथा ॥
आत्मा तद्वदसौ श्रुतोऽपि च मतो ज्ञातोऽपि नो लभ्यते
साक्षात्केवलचिद्धनो विषयिभिर्वैराग्यभाग्य विना ॥"
इत्याधिकः श्लोको वर्तते।


  1. क. 'ति । किंच य ।
  2. ख. घ. छ. ज. झ. भक्त्या ।
  3. क. ग. घ. छ. श्रीतां तद।