पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Bhagavad gita Word-Index Pt. II -A (a ) 3 1 ब्रह्मयोगः, तेन) युक्तः] आत्मा (अन्तःकरणं) यस्य सः ब्रह्मयोगयुक्तात्मा । ( ३३-३६ ) महान् आत्मा (अन्तःकरणं ) यस्य सः महात्मा; महात्मनः इति षष्ठीएकवचनम्; महात्मन् इति संबोधनम् महात्मानः इति मथमाबहुवचनम् । ( ३७ ) यतं चित्तं (अन्तःकरणं) आत्मा (बाह्यकरणं, इन्द्रियसंघातः वा) च येन सः यतचित्तात्मा । (३८) यतः आत्मा (इन्द्रियसंघातः) यतात्मा, तद्वान् यतात्मवान् | ( ३९४०) यतात्मा (विग्रहः पूर्ववत् ); यतात्मानः इति प्रथमाबहुवचनम् । ( ४१ ) युक्तः आत्मा (चित्तं इन्द्रिय संघातश्च ) येन सः युक्तात्मा । ( ४२ ) योगेन योगे वा युक्तः, आत्मा (चित्तं इन्द्रियसंघातश्च ) येन सः योगयुक्तात्मा ( ४३ ) वश्यत्वं आपादितः आत्मा (चित्तं इन्द्रियसंघातच ) येन सः वश्यात्मा, तेन चश्यात्मना । (४४-४५) विजितः आत्मा (चित्तं इन्द्रियसंघातच) येन सः विजितात्मा; विजितः......यैः ते विजितात्मनः, तेषां विजितात्मनाम्। (४६) विदितः आत्मा (स्वभावः, आत्मतत्त्वम् वा) यैः ते विदितात्मनः, तेषां विदितात्मनाम् । (४७) (इच्छातः ) विधेयः आत्मा (अन्तःकरणं) यस्य सः विधेयात्मा । (४८) विमूढः (अज्ञानावृतः) आत्मा (अन्तःकरणं) यस्य सः विमूढात्मा । (४९) विशुद्धः (मलरहितः) आत्मा (अन्तःकरणं) यस्य सः विशुद्धात्मा ( ५० ) सन्न्यासयोगयुक्तः [ सन्न्यासयोगेन ( सन्न्यासः एव, सन्न्यासेन वा, योगः सन्न्यासयोगः, तेन) युक्तः सन्न्यासयोगयुक्तः ] आत्मा (अन्तःकरणं बझकरणं च) यस्य सः सन्न्यासयोगयुक्तात्मा । ( ५१-५२ ) संशययुक्तः आत्मा (चित्तं ) यस्य सः संशयात्मा; तस्य संशयात्मनः । ( ५३ ) सर्वभूतात्मभूतः [ सर्वभूतानां (सर्वेषां भूतानां) आत्मभूतः (आत्मा भूतः, आत्मत्वेन अवस्थितः) ] आत्मा यस्य सः सर्व भूतात्मभूतात्मा । 153. 154. 155. ('परिचयात्मकम्' इत्यादि पच 'आत्मक' शब्दान्ताः समासाः अपि 'आत्मन्- शब्दान्तर्गतत्त्वेन 'आत्मन्' शब्दसमासाः एव इति अवगन्तव्यम् । ) 151. 152. आत्मभाव आत्मभावस्थः- आत्मभावे (आत्मनः भावः आत्मभावः स्वभावः, तस्मिन्) स्थितः । आत्मबुद्धिप्रसाद आत्मबुद्धिप्रसादजम्- आत्मबुद्धिप्रसादेन [आत्मबुद्धपाः (आत्मनः बुद्धिः आत्मबुद्धिः; तस्याः) प्रसादः आत्मबुद्धिप्रसादः, तेन] जातम् । आत्मभूत – सर्वभूतात्मभूतात्मा- [विग्रहृपद्धत्यै 'आत्मन्' (५३) शब्दो दृष्टव्यः]। आत्मसंयमयोग - आत्मसंयमयोगानौ– [विग्रहपद्धत्यै 'अनि' (१) शब्दो दृष्टव्यः ] | आत्मसंस्तुति तुल्यनिन्दात्मसंस्तुतिः - तुल्ये निन्दा आत्मसंस्तुतिः [आत्मनः, (स्वस्य) संस्तुति:] च यस्य (मनसा) सः । 156. आदि- (१) अनादि । (२) अनादिम् । (३) अनादी । ( ४ ) अव्यक्तादीनि । ( ५ ) आदिक । (६) आदिदेवम् । (७) आदिदेवः । (८) आद्यन्तवन्तः । ( ९ ) कल्पादौ । (१०) जनकादयः । (११) पुत्रदारगृहादिषु । (१२) भूतादिम् । (१३) शब्दादीन् । (१४) श्रोत्रादीनि | - (१-३) न आदि: विद्यते यस्य सः अनादिः, तत् अनादि, तम् अनादिम्; अनादी इति प्रथमाद्विवचनम् । ( ४ ) [विग्रहपद्धत्ये 'अव्यक्त' (४) शब्दो दृष्टव्यः] ( ५ ) आदिः कर्ता आदिकर्ता, तस्मै आदिकर्त्रे । 236