पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8. Bhagavadgitā Word Index Pt. 7. अग्नि – (१) आत्मसंयमयोगानी । (२) इन्द्रियाग्निषु । (३) ज्ञानाभिः । (४) निरभिः | (५) ब्रह्मामी । (६) संयमामिषु । -( १ ) आत्मसंयमयोगः [आत्मसंयमः (आत्मनः संयमः) एव योगः] एव अग्निः आत्मसंयमयोगाग्निः तस्मिन् आत्मसंयमयोगामौ । ( २ ) इन्द्रियाप्येव अग्नयः इन्द्रियामयः तेषु इन्द्रियानिषु । ( ३ ) ज्ञानं एव अभिः ज्ञानाग्निः । ( ४ ) निर्गताः अग्नयः यस्य गृहात् स निरग्निः । ( ५ ) ब्रह्म एव अग्निः ब्रह्माभिः तस्मिन् ब्रह्मामौ ( ६ ) (इन्द्रियाणां ) संयमाः एव अग्नयः संयमानयः, तेषु संयमामिषु । II -A (a ) 10. 11. अन - (१) एकाग्रम् । (२) एकात्रेण । (३) नासिकाग्रम् | – ( १-२ ) एकः एव अप्रै यस्य तत् एकाग्रम्; तेन एकाग्रेण । ( ३ ) नासिकायाः अप्रम्, नासिकाशम् तम् नासिकाग्रम् । 9. अघ – ( १ ) अघायुः । (२) अनघ । – ( १ ) अघं ( पापमयं ) आयुः यस्य सः अघायुः । ( २ ) न विद्यते अघं (पापं ) यस्मिन् सः अनघः; संबोधने विसर्गलोपः | अङ्ग – उत्तमाः – उत्तमानि अङ्गानि उत्तमाङ्गानि ( शिरांसि ) तैः । अचर - (१) चराचरम् । (२) चराचरस्य । (३) सचराचरम् | – ( १ २ ) चरं च अचरं (न चरं) च चराचरम्; तस्य चराचरस्य । ( ३ ) चरं च अचरं (न चरं) च तयोः सहितं सचराचरम् । 12. 13. अचल-अचलप्रतिष्ठम् - अचला ( न चला ) प्रतिष्ठा यस्य सः अचलप्रतिष्ठः तम् । अचिन्त्य - अचिन्त्यरूपम् अचिन्त्य (न चिन्त्यं ) रूपं यस्य सः अचिन्त्यरूपः, तम् । अजय-जयाजयो जयः च अजयः ( न जयः ) च । 14. 15. 16. अजिन – (१) चेलाजिनकुशोत्तरम् । (२) चलाजिनकुशोत्तरम् । –( १ - २ ) चेलं चैलं वा अजिनं कुशाश्च उत्तरोत्तरं यस्मिन् (आसने) तत् (आसनं ) चैलाजिनकुशोत्तरम्, तम् । अज्ञान – ( १ ) अज्ञानजम् । (२) अज्ञानविमोहिताः । (३) अज्ञानसम्भूतम् । (४) अज्ञान- सम्मोहः | - ( १ ) अज्ञानाजातम् अज्ञानजम् तम् अज्ञानजम् । ( २ ) अज्ञानेन विमोहिताः अज्ञानविमोहिताः। ( ३ ) अज्ञानात्सम्भूतम् अज्ञानसम्भूतम् तम् अज्ञानसम्भूतम् । (४) अज्ञानाज्जातः सम्मोहः अज्ञानसम्मोहः । 17. अञ्जलि - कृताञ्जलिः कृता अञ्जलिः येन सः | > 18. अति ( १ ) अतिनीचम् । (२) अतिस्वमशीलस्य । (३) अतीतः । (४) अतीन्द्रियम् । (५) अत्यद्भुतम् । (६) अत्यन्तम् । (७) अत्यर्थम् । (८) अत्यनतः । ( १ ) अत्यु- छूितम् / - ( १ ) अतिशयेन नीचम् अतिनीचम्। (२) अतिशयेन स्वप्नशीलः (स्वप्नं शीलं यस्य सः) अतिस्वमशीलः, तस्य अतिस्वमशीलस्य | ( ३ ) अतिक्रम्य ईतः अतीतः । ( ४ ) इन्द्रियाणि अतिक्रम्य यद्ववर्तते तत् अतीन्द्रियम्। ( ५ ) अतिशयेन अद्भुतम् असद्भुतम्। ( ६ ) अन्तमतिक्रम्य यद्वर्तते तत् अत्यन्तम् । ( ७ ) अति- कम्य अर्थम् अत्यर्थम् । (८) अतिशयमनातीति अत्यन्नत् तस्य अव्यश्नतः । ( ९ ) अतिशयेन उच्छ्रितम् अत्युच्छ्रितम् । , 19. अतिमानिता – नातिमा निता – अतिमानितायाः अभावः । 226