पृष्ठम्:श्रीमद्भगवद्गीताविवेचनात्मकशब्दकोशः.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Chapter, verse and S. No. verse-quar- ter in the vulgate 222 16.10/3-4 मोहाद्ग्रहित्वासद्ग्राहा- न्मवर्तन्तेऽशुचित्रताः || 223 224 225 226 227 228 (9) 22 (10) (11) ,,16/2 " 35 (8,9, 21 23 10, 11 ) "} Bhagavadgita Word Index Pt. I— Appendix II Reading in the N.S.P. edition of the vulgate 14 (12,13) 17-1/2 ,,,2/4 . 4/3 यजन्ते श्रद्धयान्विताः | तामसी चेति तां श्रुणु | मेतान्भूतगणांश्चान्ये (8) 16.12/3 ईहन्ते कामभोगार्थम् इमं प्राप्ये मनोरथम् | ईश्वरोऽहमहं भोगी अनेक चित्तविभ्रान्ताः 19/3 (14,15, 16,17,18) " » 13/2 ,,14/3 ,16/1 मोहजालसमावृताः |पतन्ति नरकेऽशुचौ क्षिपाम्बजस्रं अशुभान्, (12) (13) ›› 17/1 ,,17/3 (14) 20/2 (15) 21/4 " 33 (16) 22/2 (17), 23/2 (18) ,,24/3 (1) 17.4/3 |मेतान्भूतगणांश्चान्ये आत्मसंभाविताः स्तब्धाः यजन्ते नामयज्ञस्ते मूढा जन्मनि जन्मनि तस्मादेतत्त्रयं त्यजेत् एतैर्विमुक्तः कौन्तेय वर्तते कामकारतः ज्ञात्वा शास्त्रविधानोक्तम् Reading in the Kasmir recension असद्ग्राहाश्रिताः क्रूराः प्रचरन्ति अशुचित्रताः ॥ |मोहस्यैव वशं गताः पतन्ति निरयेऽशुचौ | क्षिपाम्यजलं अशुभासु वर्तन्ते श्रद्धयान्विताः तामसी चेति ताः शृणु भूतप्रेत पिशाचान् च (1) | ईहन्ते कामलोभार्थम् ( S and J) ईहन्ते कामभोगार्थान् (T) इदं प्राप्ये मनोरथम् (S and T) ईश्वरोऽहमहं योगी (J) अनेकचित्ताः विभ्रान्ताः 218 (Tand C) आत्मसंभाविनः स्तब्धाः (T) यजन्ते नाम यज्ञैस्ते (T) नरा जन्मनि जन्मनि (C) | तस्मादेतत्त्रयं त्यज (T&C) | एतैर्वियुक्तः कौन्तेय (T&C) वर्तते कामचारतः (T) वर्तते कामकातरः । (T) कृत्वा शास्त्रविधानोक्तम् (T and C ) भूतान्मेतपिशाचांश्च (In S and T as an alternative reading and in Cas the only one). Remarks