पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्पारा परे । १४९ रैके प्रोकाधिकाक्षांशाः शुभारिःकाटाइ बिना | उच्ची हो वा त्रयः कोणे चत्वारोऽतिसुस्थिताः ॥ १५० ॥ मित्रेण पंच षट् सप्त खेटाश्वेच्छ्रीप्रदाः स्मृताः 11 द्विदशे शुभौ चंद्रात्सप्तमे वा तनोस्तथा ॥ १५१ # गुरौ रूने द्वितीये ज्ञे व्यये शुक्रेऽथ वा भवेत् ॥ भावहग्य- लकष्टेष्टफलभावस्वभावतः ॥ १५२ ।। दायानां च फलेव टीका। स्वर्हि इमे लक्ष्मीयोगाः प्रोक्ताः तथा परे उक्तान्यस्याने सुस्ततापिरु दमयोग इति ॥ १४७ ॥ १४८ ।। १४९॥ पुनर्लक्ष्मीयोगांतरमाइ रेके इतिसा- चैन रेके दरिद्रयोगे प्रोकाधिकाक्षांशाः प्रोक्तसंख्यायाः अधिकाः असा: येषां ते तथा शुभाः शुभग्रहाः रिःफाष्टषविना द्वादखाटषस्थानव्यतिरेकेण हो उथो त्रयः उद्याः कोणे वा चत्वारः अतिसृहस्थानस्थिताः अथवा मि त्रे मित्रस्थाने व पंचषट्सप्तखेटा श्वेच्छ्रीमदाः लक्ष्मीदायकाः स्मृताः कविता इति ॥ १५० ॥ अथ पुनर्योगांतरमाइ द्विर्द्वादशेत्यादिसार्धेन | चंद्रात्सका- शात् शुभ शुभग्रहो डिदशे द्वितीयद्वादशस्थाने अथ वा तमोः लजास कासारसमे स्याने सति तथा लग्ने सुरो सति तथा द्वितीये घनस्थाने से दु वा व्यये द्वादशे शुके सत्यपि लक्ष्मीयोगो मषेत किंतु मावडम्बलटेफ मावस्यमावतः भावानां हम्बलं तथा कष्टेटफलं तथा भावानां स्वभावाः यथा तथा तत्चारतम्येन मीनातिरिक्तश्रीयोगो ज्ञेय इति ।। १५१ ॥१५२ ।। अषान्य- भाषा । दी तीन ग्रह होवे अथवा उम्दादिके नवांश होवे तो लक्ष्मीयोग जानना ॥ १४७. ॥ १४८॥ १४९॥ अब पुनः योग कहते हैं. दरिद्रयोगमें जो अधिक अक्षा- स कहे हैं वे और १२/८/६ यह स्थानोकू छोडके अन्य सेव को भी स्वानों के हे होते और जब त्रिकोण होके एक वो तीन वा पर यह होने और अतिरिक स्थानगत होके पांच छः सात ग्रह होवे तो श्रीयोग जानना ॥ अब और योगातर कहते हैं. इसे २११२ घनें शुभ अह होने, उझसे मुरु, २ घरमें दुष, १२ घरमें शुक्र होते, सो सहयोग ५ रमे sente exerc