पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/६६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ अन्य पर्यावर्णनाण्याय १४ ● मिर्ति था। कृष्ण दशमे पुत्रबाहुल्याने कसंवृतः १३७ एकादशेसु विद्वांसो निर्धना जगतीं सदा ॥ अति द्वाद- झे नित्यं निर्धनाः कुलपांसनाः ॥ १३८॥ स्वदेहार्थचना दासा अतो यावतु विंशतिः ॥ अतः परं मृतिं याताया- एम एव यथागताः ॥ १३९ ॥ एवं प्राग्वत्सराः प्रोक्ताःप्र- थमे चोत्तरे स्मृताः ॥ केंद्रन्त्रिकोणेष्वशुभा ग्रहास्तु त्रिला- टीका | रिंशोकपर्यंतम् । दशमं यावद्दशमरश्मिपतं रश्मिरायात श्वेतस्य करूं तु कृच्छ्रेम कट्टेन स्वकुटुंब बिभर्ति दशमे तु पुत्रबाहुल्यानेक संयुतः पुत्रत्रा- इल्मेन अनेक नरनारी संयुतो भवति एकादशे तु पुत्रा भविष्यति विद्वांस स्युः किंतु निर्धनाअत एव सदा जगती पृथ्वीं अति भ्रमंति द्वादशे रश्मो तु निर्धना दरिद्राः कुलपांसना नीचाश्च स्युः अतः त्रयोदशमारम्य पावर्द्धि- क्षतिपर्यंत रश्मिनु स्वदेहार्थंधना' स्वशरीररक्षणाय द्रव्याजंका तथा दासा- मस्सुः अतः परं जातपुत्राः यथागताः तथा बाल्ये एक जावा: मृताः स्युः एत्रां चत्सराः अब्दास्तु प्रथमे रश्मिप्रकरणे उत्तरे एतदध्यायोक्तरस्म्बदमक- रगे व मोक्काः ते एव एतत्फले एव स्मृताः एतत्फलविषये एव सरता इति ।। १३७ ।। १३८ ।। १३९ ।। अथ योगानाह केंद्रेत्यादिसार्धंचत्वारिंशच्मेक वर्मतम् । केंद्रत्रिकोणेषु ११४/७१५९॥ एषु स्थानेषु अशुभा सद यश त्रिलाभपहाटमगाः ३११११६१८। एषु स्थिताः शुममहाश्वेत् भय- भाषा । पोषण करे. दशरश्मि होने तो पुत्र बहुत होने ग्यारहरश्मि होवे तो विद्याम् पुत्र हो- वे, परंतु निर्धनतासे पृथ्वीमे फिरते रहें बारहरश्मि होवें सो निर्धन कुलामीच होगे तेराहरश्मिसे लेके चीस राईमपर्यंत अपने शरीरके रक्षणार्थ वन पैदा दावा करना, कितनेक पाल्य अवस्थामेज मृत्यु १३८॥ ॥ ३९ ॥ अग कहते हैं. यह १४/७५1५/९ स्थानों पाप और ३६११.१/८ यह स्थानोंमें शुभ यह होते अथवा २१४१४ोंने कं शकि, होये तो का रवि मंगल शनि शत्रु क्षीण होतो